अयोध्या (उत्तरप्रदेश) अखिल भारतीय विद्यार्थी परिषदः गुरुवासरे नरेन्द्रदेव कृषिप्रौद्योगिकीविश्वविद्यालये एमएससी छात्रस्य आत्महत्यायाः विषये विरोधं कृतवन्तः अष्टानां छात्राणां निष्कासनस्य निन्दां कृतवती।

एबीवीपी-सङ्घस्य राष्ट्रियसचिवः अंकितशुक्ला इत्यनेन उक्तं यत् कुलपतिबिजेन्द्रसिंहस्य “निरङ्कुशतावादीनां” कार्याणां पक्षः दृढतया विरोधं करोति तथा च छात्राणां प्रवेशस्य तत्कालं पुनर्स्थापनस्य आग्रहं कृतवान्।

विश्वविद्यालयस्य प्रवक्ता आशुतोषसिंहः अवदत् यत् मे १३ दिनाङ्के एकः शोधविद्वान् यशपालः स्वस्य मार्गदर्शकः स्वस्य शोधप्रबन्धं अङ्गीकृतवान् यत् सः अनुमोदनार्थं प्रस्तौति स्म।

घटनायाः अनन्तरं केचन छात्राः तत् मुद्दाम् अकुर्वन् इति सः अवदत्, विश्वविद्यालयप्रशासनेन जूनमासस्य २१ दिनाङ्के अष्टौ छात्राः विरोधप्रदर्शने संलग्नाः इति कारणेन निष्कासिताः इति च अवदत्।

शुक्लः चेतवति यत् यदि विश्वविद्यालयप्रशासनं ४८ घण्टाभिः अन्तः छात्राणां प्रवेशं पुनः स्थापयितुं असफलः भवति तर्हि विशालः आन्दोलनः भविष्यति।

सः अवदत् यत् कुलपतिस्य “तानाशाही” इत्यस्य विरुद्धं यशपालस्य न्यायाय च विरोधाः निरन्तरं भविष्यन्ति।

बुधवासरे एबीवीपी-कार्यकर्तृभिः कृषिमन्त्री सूर्यप्रतापशाही सम्मेलने भागं ग्रहीतुं विश्वविद्यालयपरिसरं गत्वा तस्य समक्षं विरोधप्रदर्शनं कृतम् आसीत्।

विरोधं कुर्वन्तः छात्राः शाही इत्यस्याः उपस्थितौ कुलपतिविरुद्धं नारा अपि उत्थापितवन्तः।

एबीवीपी राष्ट्रियकार्यकारीपरिषदः सदस्यः ऋषभगुप्तः अवदत् यत्, "कुलपतिः भ्रष्टाचारे संलग्नः अस्ति, तस्य रक्षणं कतिपयैः राजनैतिकव्यक्तिभिः क्रियते, येन शैक्षिकसंस्थायाः अन्तः अराजकता उत्पद्यते।