नवीदिल्ली, विगतवर्षद्वये भारतीयगृहेषु शीशीकृतशीतलपेयस्य सेवनं वर्धितम्, वित्तीयवर्षे २४ तमे वर्षे ५० प्रतिशतं वार्षिकप्रवेशं भङ्गं कृतवान् इति प्रतिवेदने उक्तम्।

नवीनतमस्य काण्टर-एफएमसीजी-नाडी-रिपोर्ट्-अनुसारं ग्रीष्मकालस्य तीव्रतायां एषा प्रवृत्तिः अधिकं वर्धते इति अपेक्षा अस्ति ।

तया उक्तं यत् विगतवर्षद्वये औसतगृहे शीशीकृतशीतलपेयस्य सेवनं २५० मिलिलीटरपर्यन्तं विस्तारितम्।

अपि च, अद्यापि प्रीमियम-धौतपात्र-वस्तु इति मन्यमानाः वस्त्र-मृदुकर्तारः अधुना देशस्य चतुर्णां गृहेषु एकं गृहं प्राप्तवन्तः इति प्रतिवेदने उक्तम्।

तदतिरिक्तं प्रमुखैः एफएमसीजी-प्रमुखैः प्रवर्तितं अन्यत् प्रीमियम-धौत-धौत-उत्पादं वाशिंग्-द्रव-द्रव्यं वित्तवर्षे २४ तमे वर्षे एकलक्ष-टन-अङ्कं उल्लङ्घितवान् । एताः सर्वाः प्रवृत्तयः "अभिलेखभङ्गकाः" इति प्रतिवेदने उल्लेखितम् ।

बोतलबद्ध शीतलपेयवर्गे "मैट् (चलितवार्षिककुल) मार्च २०२३" इत्यस्मिन् विशालः ४१ प्रतिशतं गृहवृद्धिः अभवत् तथा च अधिकगृहाणि योजयितुं निरन्तरं प्रवृत्ता तथा च MAT मार्च २०२४ तमे वर्षे १९ प्रतिशतं विस्तारः अभवत्

"ग्रीष्मकालस्य तीव्रतायां अस्मिन् वर्षे अपि अस्य वर्गस्य वृद्धिः निरन्तरं भविष्यति" इति तत्र उक्तम् ।

उपभोगविषये प्रतिवेदने उक्तं यत् अधुना उपभोक्तारः वर्षे १५६वारं, अथवा प्रत्येकं ५६ घण्टेषु ऑनलाइन-अथवा अफलाइन-चैनेल्-तः एफएमसीजी-उत्पादानाम् शॉपिङ्ग् कुर्वन्ति ।

परन्तु शॉपिङ्ग् कर्तारः पूर्वं यथा क्रयणं कुर्वन्ति स्म तथा अधिकानि प्याक् न क्रीणन्ति इति कारणेन औसतं टोकरीमूल्यं न्यूनीकृतम् इति अपि अत्र उक्तम्।

"आवृत्तिः, प्याक् प्रवृत्तिः च सूचयति यत् शॉपिङ्ग् कर्तारः स्वस्य प्याक् आकारं न न्यूनीकरोति, अपितु ये क्रीणन्ति तान् धारयन्ति। अन्येषु शब्देषु, वयं तस्मिन् सन्दर्भे अतीव सम्भाव्यन्ते यत्र वयं शॉपिङ्ग् कर्तारः इतः परं किञ्चित् बृहत्तरं प्याक् क्रीणन्तः पश्यामः ," इति उक्तम् ।

अधुना प्रक्षालनद्रवः इत्यादयः विवेकपूर्णाः प्रीमियम-अन्तवर्गाः, बोतलबद्ध-शीतलपेयम् इत्यादीनि अनुग्रही-उत्पादाः च अत्यन्तं उत्तमं प्रदर्शनं कृतवन्तः ।

अद्यापि किराणां वस्तूनि बृहत्तमः गृहव्ययः अस्ति, यत् एकस्मिन् गृहे सर्वेषां त्रैमासिकव्ययस्य २४ प्रतिशताधिकं भवति इति अत्र उक्तम्।

यद्यपि महङ्गानि स्वीकार्यस्तरं यावत् मन्दतां प्राप्तवन्तः तथापि उपभोक्त्रे तस्य प्रभावाः न नष्टाः इति अपि प्रतिवेदने प्रकाशितम्।

"महङ्गानि अस्माकं पृष्ठतः सर्वाधिकं दुष्टं वर्तते तथापि विपण्यस्य जेबः सन्ति ये अद्यापि केनचित् तनावे सन्ति...शॉपरः महता आशावादेन भविष्यं पश्यति, ये तनावग्रस्ताः सन्ति ते अपि, एषः आशावादः च अभवत् भारतीय उपभोगकथायाः ध्वजवाहकः अधुना दीर्घकालं यावत् अस्ति" इति तत्र उक्तम्।