पटना, लोकसभनिर्वाचनस्य तृतीयचरणस्य बिहारस्य पञ्चसु निर्वाचनक्षेत्रेषु मतदानं शान्तिपूर्वकं पारितम्, यत्र अस्थायी मतदातानां मतदानं ६० प्रतिशतं जातम्, यत् २०१९ तमस्य वर्षस्य सामान्यनिर्वाचनानां अपेक्षया प्रायः एकप्रतिशतं न्यूनम् अस्ति।

अररिया-सुपौल-लोसभा-सीटेषु मतदान-कर्तव्य-नियुक्तौ द्वौ व्यक्तिः हृदय-विरामेन मृतौ इति ते अवदन्।

झंझारपुर, मधेपुरा, खगड़िया निर्वाचनक्षेत्रेषु अपि मतदानं कृतम् ।

खगरियानगरस्य परागणकेन्द्रस्य अन्तः समर्थकानां समूहद्वयस्य मध्ये लघुसङ्घर्षस्य अनन्तरं ईवी-इत्यस्य क्षतिस्य घटनां विहाय मतदानं बहुधा शान्तिपूर्णम् आसीत् इति अधिकारिणः अवदन्।

२०१९ तमस्य वर्षस्य सामान्यनिर्वाचने एतेषु पञ्चसु लोकसभासीटेषु मतदातानां मतदानं ६१.२२ प्रतिशतं आसीत् ।

अररियायां ६२.८० प्रतिशतं मतदातानां मतदानं जातम्, तदनन्तरं सुपौल (६२.४०) मधेपुरा (६१) खगड़िया (५८.२०), झंझारपुर (५५.५०) च अस्ति ।

"कठिनसुरक्षायाः मध्यं प्रातः ७ वादने मतदानस्य आरम्भः अभवत्। सायं ६ वादने मतदानस्य समयसीमा समाप्तस्य अनन्तरं प्रायः ६० प्रतिशतं मतदातानां मतदानं कृतम्। परन्तु एतत् आकङ्कणं अस्थायीरूपेण अस्ति," इति मुख्यनिर्वाचनपदाधिकारी एच् आर श्रीनिवासः अवदत्।

मतदानस्य प्रतिशतं वर्धयिष्यति मतदाताः सायं ६ वादने कतिपयेषु बूथेषु पङ्क्तौ आसन् इति सः अवदत्।

मुख्याधिकारी अवदत् यत् मतदाताः कतिपयेषु स्थानीयविषयेषु कुल ९,८४ मतदानकेन्द्रेषु नवबूथेषु मतदानस्य बहिष्कारं कृतवन्तः।

“खगरिया लोकसभासीटस्य मतदानकेन्द्रस्य अन्तः समर्थकसमूहद्वयस्य लघुसङ्घर्षस्य अनन्तरं एकः ईवीएम क्षतिग्रस्तः अभवत्। श्वः ईसी-पर्यवेक्षकैः एतस्य घटनायाः विश्लेषणं कृत्वा अग्रे कार्यवाही-मार्गस्य निर्णयः भविष्यति इति सः अवदत्।

द्वयोः व्यक्तियोः मृत्योः विषये सः अवदत् यत् क्रमशः अररिया-सुपौल-सीट्-मध्ये एकः गृहरक्षकः महेन्द्रशाहः, एकः अधिकारी शैलेन्द्रकुमारः च हृदयरोगेण मृतौ।

“तेषां शवः शवोत्तरपरीक्षायाः अनन्तरं परिवारजनेभ्यः समर्पिताः” इति मुख्याधिकारी अवदत्।

पत्रकारैः सह वार्तालापं कुर्वन् बिहापुलिसस्य (मुख्यालयस्य) अतिरिक्तमहानिदेशकः जे.एस.गङ्गवारः अवदत् यत्, मंगलवासरे मतदानस्य सुचारुरूपेण संचालनार्थं पञ्चसु लोकसभासीटेषु प्रायः ४०,००० सुरक्षाकर्मचारिणः १९,६६६ होमगार्डाः च नियोजिताः।

सुरक्षाबलाः एतेषु पञ्चसु लोकसभासीटेषु विभिन्नस्थानात् ८० लक्षरूप्यकाणि नगदरूपेण १.४० लक्षलीटररूप्यकाणि च (३.७५ कोटिरूप्यकाणां मूल्यं) अपि बरामदं कृतवन्तः o मंगलवासरे।

बिहारे २०१६ तमस्य वर्षस्य एप्रिलमासात् आरभ्य मद्यस्य विक्रयणं सेवनं च प्रतिषिद्धम् अस्ति ।