“राज्ये विधिव्यवस्था नास्ति इति कारणतः सर्वकारः भयभीतः अस्ति । तदेव कारणं यत् ते ‘शमियानाः’ पुलिस-स्थानस्य पुरतः स्थापिताः। वयं कश्मीरे निवसन्तः वा कर्नाटकं सीमाक्षेत्रम् अस्ति वा ? किं अस्माकं राज्यपुलिसस्य सरलहत्याप्रकरणस्य अन्वेषणस्य क्षमता नास्ति” इति लोप अशोकः अवदत्।

बेङ्गलूरुपुलिसः अन्नपूर्णेश्वरीनगरपुलिसस्थानकं मीडियाकवरेजं निवारयितुं कथितरूपेण ‘शमियाना’ इत्यनेन कवरं कृतवान् अस्ति तथा च पुलिसस्थानकात् २०० मीटर् अन्तः निषेधात्मकादेशाः अपि प्रदत्ताः सन्ति।

अभिनेता दर्शनः स्वस्य १६ सहकारिभिः सह अभिनेतानां एकस्य प्रशंसकस्य रेणुकास्वामी इत्यस्य हत्यायाः आरोपः क्रियते, यः दर्शनस्य द्वितीयविवाहेन दुःखितः इति भासते

विधिं स्वहस्ते ग्रहणं निन्दनीयम् इति लोपः अवदत् । “कोऽपि नियमात् उपरि नास्ति । एषा घटना चलच्चित्रक्षेत्रे कृष्णचिह्नम् अस्ति । रेणुकास्वामी चेतयित्वा प्रेषयितुं शक्यते स्म। हतस्य व्यक्तिस्य अपराधपृष्ठभूमिः नासीत् । अपराधिनां विरुद्धं कार्यवाही अवश्यं कर्तव्या” इति लोप अशोकः अवदत्।

कर्नाटकस्य पूर्वमुख्यमन्त्री बसवराजबोम्माई अपि उक्तवान् यत् अन्येषां प्रति अमानवीयव्यवहारस्य अधिकारः कस्यचित् नास्ति। “प्रसिद्धः वा वीआईपी वा, सर्वे नियमस्य पुरतः समानाः सन्ति। एषः गम्भीरः प्रकरणः अस्ति, सम्पूर्णे अन्वेषणकाले पुलिसस्य प्रारम्भिकसक्रियभूमिका निरन्तरं भवितव्या” इति सः अवदत्।

कर्नाटकस्य वन-पारिस्थितिकी-पर्यावरणमन्त्री ईश्वरखण्डे अपि रेणुकास्वामी-हत्यायाः निन्दां कृत्वा अपराधिनां दण्डः भविष्यति इति विश्वासः अस्ति इति उक्तवान्।

“सर्वकारः मृतपरिवारेण सह दृढतया तिष्ठति” इति मन्त्री अवदत्।

अखिलभारतवीरशैवमहासभा (ABVM) इत्यनेन अपि अपराधिनां विरुद्धं कठोरदण्डस्य आग्रहः कृतः अस्ति।

“सर्वकारः कस्यापि प्रभावस्य अधीनः न भवेत्, अपराधिनां रक्षणं न कुर्यात् । सर्वकारः सामान्यजनेन सह अवश्यमेव तिष्ठति। अन्वेषणे यदि किमपि प्रमादः भवति तर्हि महासभा राज्यव्यापीं आन्दोलनं आरभेत। पीडितस्य परिवारस्य क्षतिपूर्तिः अवश्यं करणीयः” इति एबीवीएम अवदत्।