लेस्टर् (यूके), दशवर्षपूर्वं स्कैन् कृत्वा ज्ञातं यत् मया जानुनि मेनिस्कस् विदारितम्। वेदना दुष्टा आसीत् अहं बहुकालं लङ्गडः आसीत्। मम वैद्यः तस्य समाधानार्थं आर्थ्रोस्कोपिक् जानुशल्यक्रियाम् अनुशंसितवान् ।

स्केलपेल्-भयात् अहं पृष्टवान् यत् अन्ये विकल्पाः सन्ति वा इति। सः अवदत् यत् अहं भौतिकचिकित्सां कर्तुं शक्नोमि, परन्तु तस्य कार्यं कर्तुं असम्भाव्यम् इति। अहं फिजियो इत्यस्य प्रयोगं कृत्वा अनुशंसितव्यायामान् यत्नपूर्वकं कृतवान्, मम जानुवेदना, कार्यं च प्रायः सामान्यं भवति स्म । अहं एकवर्षेण अनन्तरं प्रथमं (एकमात्रं च) मैराथन् अपि धावितवान्।

फिजियो एव न केवलं आर्थ्रोस्कोपिक् जानुशल्यक्रिया इव कार्यं कर्तुं शक्नोति । १९९० तमे दशके डॉ. ब्रूस् मोसेले १८० रोगिणः अवाप्तवान् येषां जानुवेदना एतावता तीव्रा आसीत् यत् तेषां कुर्सिभ्यः अवतरितुं कष्टं भवति स्म । ततः तेषां वास्तविकं वा नकली (प्लेसिबो) आर्थ्रोस्कोपी वा प्राप्तम् ।वास्तविकं आर्थ्रोस्कोपी इत्यत्र वेदनाशामकदवाः दत्ताः, जानुमध्ये लघुधातुनलिकां (आर्थ्रोस्कोपः) प्रविश्य क्षतिग्रस्तस्य उपास्थिस्य मरम्मतं कृत्वा वेदनाजनकाः शिथिलाः अस्थिखण्डाः निष्कासिताः भवन्ति स्म

नकली (प्लेसिबो) आर्थ्रोस्कोपी प्रक्रियायां वेदनाशामकाः, तेषां जानुषु लघुः कटः च आसीत्, परन्तु आर्थ्रोस्कोपः नासीत्, क्षतिग्रस्तस्य उपास्थिस्य मरम्मतं न भवति स्म, अस्थिस्य शिथिलखण्डानां सफाई अपि नासीत्

नकली प्रक्रियां प्राप्यमाणाः रोगिणः वास्तविकं प्राप्नुवन्ति इति चिन्तयन्ति स्म (एतत् “अन्धीकरणम्” इति कथ्यते) । वैद्याः परिचारिकाश्च वास्तविकशल्यक्रियायाः शब्दानां अनुकरणं कृतवन्तः।रोगिणां अपेक्षाणां परिणामेषु प्रभावः न भवेत् इति निवारयितुं अन्धीकरणं महत्त्वपूर्णं मन्यते ।

सर्वेषां रोगिणां वर्षद्वयं यावत् निरीक्षणं कृतम् यत् तेषां वेदना मार्गे बाधां प्राप्तुं पूर्वं कति सोपानं आरोहयितुं शक्नुवन्ति इति । परिणामाः स्पष्टाः आसन् : नकली प्रक्रिया वेदनायाः कार्यस्य च कृते यथा उत्तमम् आसीत् । अपि च, यतः नकली शल्यक्रिया न्यूनाक्रमणकारी भवति, तस्मात् न्यूनहानिकारकं भवति । यथा - संक्रमणस्य जोखिमः न्यूनः भवति ।

मोसेले इत्यस्य परिणामानां प्रतिकृतिः बहुवारं कृता अस्ति ।अस्य आधारेण वयं अपेक्षां कुर्मः यत् न्यून-आक्रामक-नकली-प्रक्रिया अधिक-आक्रामकस्य – अधिक-हानिकारकस्य च – वास्तविक-संस्करणस्य स्थाने आसीत् । तथापि अमेरिकादेशे प्रतिवर्षं एकलक्षाधिकं आर्थ्रोस्कोपी क्रियते, यस्य प्रत्येकं ५,००० अमेरिकीडॉलर् (जीबीपी ३,९३५) अथवा ५ अर्ब अमेरिकीडॉलर् व्ययः भवति । तथा च यूके-देशे प्रतिवर्षं प्रायः ४०,००० क्रियन्ते, यस्य मूल्यं प्रत्येकं १६८१ पाउण्ड् (कुलं ६७ मिलियन जीबीपी) भवति ।

अन्येषां बहूनां स्थितीनां कृते नकलीशल्यक्रियायाः विषये अपि एतादृशी कथा वक्तुं शक्यते । यथा, नकली कशेरुकाप्लास्टी (मेरुदण्डे सुईं लसयितुं यत्र सामान्यतया सीमेण्टस्य इन्जेक्शनं गमिष्यति स्म) वास्तविकं वस्तु (भग्नकशेरुकस्य चिकित्सायै सीमेण्टस्य इन्जेक्शन्) अपि कार्यं करोति

दुर्भाग्येन सीमेण्टस्य गोंदः लीकं भवितुम् अर्हति, सम्भवतः अधिकानि भङ्गाः उत्पद्यन्ते ।अधिकव्यापकरूपेण ५३ प्लेसिबो-नियन्त्रितशल्यक्रियापरीक्षाणां समीक्षायां ज्ञातं यत् आर्धाधिकेषु अध्ययनेषु नकलीशल्यक्रिया वास्तविकवस्तु इव उत्तमः आसीत् शम जानुपृष्ठस्य शल्यक्रिया अपि च वेदनायाः वास्तविकशल्यक्रिया अपि कार्यं करोति। मस्तिष्कप्रत्यारोपणं स्थापयितुं अभिनयः माइग्रेन-आक्रमणं न्यूनीकर्तुं वास्तविक-प्रत्यारोपणं च कार्यं करोति । जठरान्त्रस्य रक्तस्रावं रोधयितुं नकली लेजर-शल्यक्रिया अपि च वास्तविक-लेजर-शल्यक्रिया अपि कार्यं करोति । तथा च नकली शल्यक्रिया अपि च स्फिंक्टर् अधिकं कुशलतया कार्यं कर्तुं वास्तविकं शल्यक्रिया अपि कार्यं करोति।

त्रीणि कारणानि नीतिविदः (असत्यरूपेण) तत् तिरस्कुर्वन्ति

नकलीशल्यक्रियाः लाभं प्राप्य अपि वास्तविकसंस्करणानाम् स्थाने न स्थापिताः इति मुख्यतया त्रीणि कारणानि सन्ति । प्रथमं केचन नीतिशास्त्रज्ञाः वदन्ति यत् नकली प्रक्रिया अतीव जोखिमपूर्णा अस्ति। परन्तु अहं तर्कयिष्यामि यत् नकलीसंस्करणं प्रायः वास्तविकप्रक्रियायाः अपेक्षया न्यूनजोखिमपूर्णं भवति, तथापि तत् तथैव कार्यं कर्तुं शक्नोति।द्वितीयं, केचन जनाः मन्यन्ते यत् नकली-शल्यक्रियायाः प्रभावी भवितुं वञ्चना (नकली-शल्यक्रियां प्राप्यमाणानां जनानां कृते कथयितुं) आवश्यकं यत् एतत् एव वास्तविकं वस्तु भवितुम् अर्हति यदा मोसेले इत्यस्य रोगिणः अन्धाः आसन्, तदा बहवः परीक्षणाः दर्शयन्ति यत् नकलीहस्तक्षेपाः “ईमानदारीपूर्वकं” (यत्र रोगिणः कथ्यन्ते यत् प्लेसिबो प्लेसिबो इति) अद्यापि कार्यं कुर्वन्ति

अन्ते नाम । नकली शल्यक्रिया न नकली वा प्लेसिबो वा। नकली शल्यक्रिया व्रण-चिकित्सा-झरनाम् सक्रियं करोति ।

सर्वे जीवाः छिन्नसमये स्वस्य पुनर्जन्मम् अतीव कुशलाः भवन्ति । समतलकीटस्य शिरः भवता छित्त्वा पुनः वर्धयितुं अपि शक्यते । मनुष्याणां शिरः पुनः वर्धयितुं न शक्नोति, परन्तु मानवस्य बहवः भागाः स्वयमेव मरम्मतं कुर्वन्ति । कण्टकात् वा शल्यचिकित्सकस्य स्कल्पेल् वा छेदः व्रणचिकित्सा झरना आरभ्यते ।अस्मिन् रक्तस्रावं निवारयितुं रक्तपिण्डाः, श्वेतकोशिकाः हानिकारकजीवाणुभक्षकान् (भक्षयन्ति), ऊतकं पोषयितुं व्रणं च पिधातुं नूतनानां ऊतकानाम् रक्तवाहिनीनां च निर्माणं कुर्वन्ति अन्ते दाग ऊतकं त्वचा च व्रणं आच्छादयति ।

एतत् सर्वं कस्यापि रोगी कृते भवति यः किमपि नकली शल्यक्रियां प्राप्नोति। अतः नकली-शल्यक्रियायाः अनन्तरं यः व्रण-चिकित्सा-झरना आरब्धा, सः जानु-स्कन्ध-पृष्ठयोः यान्त्रिकताम् एतादृशरीत्या परिवर्तयितुं शक्नोति यत् वेदना न्यूनीकरोति, कार्यं च सुदृढं करोति (एतस्य पुष्ट्यर्थं शोधस्य आवश्यकता वर्तते)।

अपि च प्लेसिबो-शल्यक्रियायां प्रायः वेदना-निवारकाणि सन्ति । न्यूनवेदनायां जनाः स्वतन्त्रतया भ्रमितुं शक्नुवन्ति, प्रायः परिभ्रमणं वेदनां न्यूनीकर्तुं कार्यं च सुधारयितुं शक्नोति ।अतः तथाकथितस्य प्लेसिबो अथवा नकली शल्यक्रियायाः उत्तमं नाम “न्यूनतम-आक्रामक-शल्यक्रिया” इति । यत्र प्लेसिबो-शल्यक्रिया कृता अस्ति तथा च अधिक-आक्रामक-महत्त्वपूर्ण-जोखिम-शल्यक्रियायाः परिस्थित्याः पीडितानां रोगिणां न्यूनतम-आक्रामक-शल्यक्रियायाः विकल्पः प्रस्तावितः भवितुम् अर्हति स्म तेभ्यः प्रामाणिकनिर्देशाः दातुं शक्यन्ते स्म यत् प्रक्रियायां किं किं भवति स्म ।

वैद्याः हिप्पोक्रेटिकशपथेन साहाय्यं कर्तुं हानिं परिहरितुं च बाध्यन्ते इति दृष्ट्वा, न्यूनतम-आक्रामक-शल्यक्रिया अपि तावत् हानिं विना अधिक-आक्रामक-शल्यक्रियायाः इव साहाय्यं करोति इति दृष्ट्वा, एषा नैतिक-आवश्यकता इति वादः (संभाषणम्) PY

PY