“यदि काङ्ग्रेसः स्वस्य शान्तिनीतिं निरन्तरं करोति तर्हि ये दङ्गाकाराः तलवार-मचेट्-सहिताः वीथिषु भ्रमन्तः दृश्यन्ते स्म, ते एकस्मिन् दिने भवतः गृहेषु प्रवेशं करिष्यन्ति |. अहं काङ्ग्रेस-पक्षं प्रति आह्वानं करोमि यत् क्षुद्रराजनीतिं त्यक्त्वा हिंसायाः उत्तरदायीनां विरुद्धं कार्यवाही आरभ्यताम् | राज्यसर्वकारः भ्रष्टाचारे डूबलः अस्ति, साम्प्रदायिकहिंसां कर्तुं च तत्त्वान् प्रोत्साहयति” इति भाजपाराज्यप्रमुखः विजयेन्द्रः मण्ड्यामण्डलस्य नागमङ्गलानगरं प्रति प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् यत् बुधवासरे गणेशविसर्जनशोभायात्रायाः समये साम्प्रदायिकहिंसायाः साक्षीभूतः।

प्रतिनिधिमण्डले विपक्षनेता आर.अशोकः, परिषदे विपक्षस्य नेता चालावदी नारायणस्वामी, पूर्व उपमुख्यमन्त्री सी.एन. अश्वथ नारायण, एवं एम.एल.सी.सी.टी. रवि ।

प्रतिनिधिमण्डलानि आतङ्कितदुकानानि अपि गत्वा गृहीतानाम् परिवारजनैः सह मिलितवन्तः।

“गणेशमूर्तिं विसर्जनार्थं हिन्दूसमुदायस्य सदस्याः हिन्दुकार्यकर्तारः च शान्तिपूर्वकं शोभायात्रायां भागं गृहीतवन्तः। परन्तु राष्ट्रविरोधिनः तेषां उपरि आक्रमणं कृत्वा पेट्रोलबम्बं क्षिप्तवन्तः । हिन्दुभिः तलवारैः आक्रमणं कृतम्, सर्वं पूर्वनियोजितं च आसीत्” इति सः आरोपं कृतवान् ।

सः अपि अवदत् यत् सत्ताधारीपक्षस्य दबावस्य कारणात् हिंसायाः साक्षिणः पुलिसाः मूकाः प्रेक्षकाः आसन्।

“मण्ड्यामण्डलस्य केरागोडुनगरे अपि हिन्दुधर्मध्वजः काङ्ग्रेससर्वकारेण अवतारितः । राज्ये हिन्दुविरोधी शासनं कुर्वन् अस्ति, तेषां तुष्टीकरणनीतेः कारणात् विध्वंसकतत्त्वानां साहसं प्राप्तम् इति विजयेन्द्रः अवदत्।

सः अवदत् यत् मण्ड्यामण्डलं - यत् कृषकाणां आन्दोलनैः प्रसिद्धम् आसीत् - साम्प्रदायिकसङ्घर्षाणां कृते वार्तायां वर्तते।

“इदं दुर्भाग्यपूर्णं, केवलं तस्मात् कारणात् एव अभवत् यत् काङ्ग्रेससर्वकारः हिंसां प्रसारयन्तः राष्ट्रविरोधिनां समर्थनं करोति” इति सः अवदत्।

हिंसायां येषां स्वामिनः सम्पत्तिः नष्टा अभवत् तेषां क्षतिपूर्तिं कर्तुं मुख्यमन्त्री राज्यस्य गृहमन्त्री जी.

अस्य घटनायाः सन्दर्भे ५२ जनाः गृहीताः, षट् प्राथमिकीः रजिस्ट्रेशनाः कृताः सन्ति ।

केन्द्रीय मन्त्री एच.डी. कुमारस्वामी अपि शुक्रवासरे नगरस्य भ्रमणं करिष्यति।