“किं उन्मत्तं ६ मासाः @bvb09। वयं मिलित्वा विजयं प्राप्नुमः वयं मिलित्वा हारामः, एते क्षणाः केवलं अस्मान् बलवन्तः कुर्वन्ति! एतादृशस्य आश्चर्यजनकस्य क्रीडकसमूहस्य भागः भवितुं अहं बहु कृतज्ञः अस्मि! अहं रियल मेड्रिड्-क्लबस्य चॅम्पियन्स्-लीग्-विजयस्य अभिनन्दनं कर्तुम् इच्छामि। वयं रात्रौ अल्पाः आगताः, परन्तु अस्माभिः स्वस्य विषये सुपर गर्वः भवितुम् अर्हति। वयं कुटुम्बं स्मः, एते क्षणाः अस्मान् न भङ्गयिष्यन्ति!” X इत्यत्र Jadon Sancho इत्यस्य ट्वीट् पठन्तु।

सञ्चो २०२१ तमे वर्षे बोरुसिया-डॉर्टमुण्ड्-क्लबतः म्यान्चेस्टर-युनाइटेड्-क्लबस्य सदस्यतां प्राप्तवान् परन्तु ओल्ड्-ट्रैफोर्ड्-क्लबस्य एरिक् टेन्-हग्-इत्यनेन सह विवादं कृतवान् यस्मात् सः पुनः ऋणं दत्तवान् यत्र सः स्वस्य नाम कृतवान्

“एतादृशे विशेषदिने अस्माकं समर्थनार्थं बहिः आगतानां सर्वेषां धन्यवादः! @BVB एतादृशे अद्भुते क्लबे सम्बद्धानां सर्वेषां धन्यवादं दातुम् इच्छामि। एतेषु गत-६ मासेषु यथा भवतां सर्वेषां स्वागतं कृतम्, तथैव मम स्वागतं कृत्वा अहं भवन्तं पर्याप्तं धन्यवादं दातुं न शक्नोमि” इति आङ्ग्ल-अन्तर्राष्ट्रीयः अपि अवदत् ।

इदानीं ऋणकालः समाप्तः जातः तदा डॉर्टमुण्ड्-क्लबः सञ्चो-क्लबं प्रति पुनः आनेतुं इच्छां प्रकटितवान् किन्तु समाचारानुसारं ते म्यान्चेस्टर-नगरस्य क्लबेन निर्धारितं ५ कोटि-यूरो-मूल्यं दातुं न इच्छन्ति

अन्यः कारकः यः क्रीडायां आगच्छति सः युनाइटेड् बोर्डेन टेन् हैग् विषये कृतः निर्णयः भविष्यति यतः तेषां निर्णयः अद्यापि न कृतः यत् आगामिषु सत्रेषु कोऽपि प्रबन्धकः भविष्यति तथा च एतौ द्वौ स्वभेदं व्यवस्थितुं समर्थौ भविष्यतः इति असम्भाव्यम्।

"एडिन् टेर्जिच्, सेबास्टियन केल्, हन्स्-जोआचिम् वाट्ज्के च धन्यवादः यत् ते मयि विश्वासं कृत्वा मां पुनः आनयन्ति। अन्ते बीवीबी-प्रशंसकानां कृते विशेषं धन्यवादः। भवतः समर्थनं आश्चर्यजनकम् अस्ति तथा च अहं भवतां सर्वेषां कृते सदा कृतज्ञः अस्मि!” जेडोन् सञ्चो इत्यनेन समाप्तिः कृता ।