मुम्बई, मुम्बई अन्तर्राष्ट्रीयविमानस्थानकस्य द्वौ धावनमार्गौ ९ मे दिनाङ्के षड्घण्टापर्यन्तं बन्दौ भविष्यतः येन मानसूनपूर्वं अनुरक्षणकार्यं क्रियते।

९ मे दिनाङ्के विमानस्थानकसञ्चालकः MIAL (Mumbai International Airport Ltd) इत्यनेन सोमवासरे विज्ञप्तौ उक्तं यत्, द्वौ धावनमार्गौ ११०० तः १७०० घण्टापर्यन्तं षड्घण्टापर्यन्तं बन्दौ भविष्यतः।

"छत्रपति शिवाजी महाराज अन्तर्राष्ट्रीयविमानस्थानकस्य (सीएसएमआईए) मानसू आकस्मिकयोजनायाः भागरूपेण प्राथमिक धावनमार्गः ०९/२७ तथा माध्यमिकः धावनमार्गः १४/३२ ९ मे २०२४ दिनाङ्के अस्थायीरूपेण अप्रचालितः एव तिष्ठति, मानसूनपूर्वस्य अनुरक्षणस्य मरम्मतकार्यस्य च कृते। विमोचनेन उक्तम्।

विमानसेवानां पुनः समयनिर्धारणस्य योजनां कर्तुं डिसेम्बरमासे विमानसेवाभ्यः अन्येभ्यः हितधारकेभ्यः पूर्वमेव सूचना (वायुसैनिकेभ्यः सूचना) जारीकृता अस्ति।

अतः धावनमार्गस्य अनुरक्षणं मरम्मतकार्यं च कस्यापि उड्डयनस्य गतिं न प्रभावितं करिष्यति अथवा तस्य यात्रिकाणां असुविधां न जनयिष्यति इति विज्ञप्तौ उक्तम्।

अस्मिन् विमानस्थानके धावनमार्गस्य, टैक्सीमार्गस्य, एप्रोन्-जालस्य च जालम् अस्ति यत् प्रायः १०३३ एकरं व्याप्तम् अस्ति ।

वार्षिक धावनमार्गस्य अनुरक्षणकार्यं सूक्ष्मबनावटस्य स्थूलबनावटस्य च क्षरणस्य च रनवेपृष्ठस्य निरीक्षणं भवति यत् दैनन्दिनसञ्चालनस्य कारणेन घटितं भवितुम् अर्हति तथा च विमोचनस्य अनुसारं वायुपार्श्वपट्टिकां सुदृढां कर्तुं सहायकं भवति।

अस्मिन् विमानस्थानके प्रतिदिनं प्रायः ९५० विमानयानानि सम्पादयन्ति । धावनमार्गः ०९/२७ ३,४४८ मीटर् x ६० मीटर्, धावनमार्गः १४/३२ च २,८७१ मीटर् x ४५ मी.