खुफिया इनपुट् इत्यस्य आधारेण कार्यं कुर्वन् सूरतपुलिसः भीमपुरग्रामस्य एकस्मिन् आवासस्थाने छापा मारितवान्, ततः गिरफ्ताराः कृताः। प्रकरणसम्बद्धेषु चतुर्षु जनासु गृहीतेषु त्रयः सूरतनगरस्य, एकः नवसारीनगरे निवसति।

"संदिग्धाः - नरेश रंचोद पटेल, विनीत रजनीकांत देसाई, मोहम्मद शादिक मोहम्मद साफी शेख, मनीष राजपूत च इति चिह्निताः - अचलसंपत्तिक्षेत्रेण सह सम्बद्धाः सन्ति, ये विशेषतया भूदलालीयां संलग्नाः सन्ति। एतेन सम्बन्धेन जब्तानां सम्भाव्यदुरुपयोगस्य विषये शङ्काः उत्पन्नाः अचलसम्पत्क्षेत्रस्य अन्तः मुद्रा" इति सूत्राणि अवदन्।

"अधिकारिणः विमुद्रितमुद्रायाः उत्पत्तिविषये अभिप्रेतप्रयोगस्य च अन्वेषणं आरब्धवन्तः। एतेषां व्यक्तिनां एतावता पर्याप्तमात्रायां निषिद्धनोटाः कथं प्राप्ताः, क्षेत्रे वित्तीयअपराधस्य व्यापकनिमित्तानि च इति विषये प्रश्नाः प्रविशन्ति। संगठितअपराधस्य विरुद्धं एतत् निरन्तरं युद्धम् अस्ति तथा नगरसीमायां धनशोधनम्।" स्रोताः योजिताः।

२०१६ तमस्य वर्षस्य नवम्बर्-मासस्य ८ दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी उच्च-मुद्रा-नोट्-विमुद्रीकरणस्य घोषणां कृतवान्, यत् कालाधनस्य, भ्रष्टाचारस्य च निवारणं कर्तुं उद्दिश्यते

राष्ट्रियदूरदर्शने विलम्बितरात्रौ सम्बोधनद्वारा प्रसारितेन निर्णयेन ५००, २००० रुप्यकनोटानां नूतनानां संप्रदायानाम् अपि प्रवर्तनं कृतम्, येन व्यापकजनप्रतिक्रियायाः मध्यं आर्थिकसुधारस्य कालः आरब्धः