नवीदिल्ली, ७३ प्रतिशतं यावत् भारतीयाः कस्यापि जलपानस्य क्रयणपूर्वं सामग्रीसूचीं पोषणमूल्यं च पठितुं रोचन्ते इति नूतनसर्वक्षणं प्रकाशितं यत् अधिकांशभारतीयानां स्वस्थजलपानस्य प्रति वर्धमानं प्रवृत्तिं प्रकाशयति।

सम्पूर्णे भारते ६,००० तः अधिकानां जनानां सर्वेक्षणस्य आधारेण रविवासरे प्रकाशितस्य हेल्दी स्नैकिंग रिपोर्ट् २०२४ इत्यस्य उद्देश्यं भारते नित्यं विकसितानां उपभोगप्रवृत्तीनां परीक्षणं भवति।

"सर्वेक्षणं कृतानां त्रयोसप्ततिः प्रतिशतं जनाः क्रयणपूर्वं घटकसूचीनां पोषणमूल्यानां च लेबलं पठितुं रोचन्ते। अस्मिन् ९३ प्रतिशतं जनाः स्वस्थविकल्पेषु संक्रमणस्य इच्छां प्रकटितवन्तः, लेबलपठनस्य सचेतविकल्पानां च सहसंबन्धं प्रकाशयन्तः पारदर्शिता" इति प्रतिवेदनं पठितम् ।

मसालेषु, मिष्टान्नेषु, द्रुतगतिवस्तूनि वा अन्नविक्षेपसम्बद्धानां प्रकरणानाम् अधिकाधिकसङ्ख्यायाः पृष्ठभूमितः एषा प्रतिवेदनं प्रकाशितम्।

एतेन प्रतिवेदनानुसारं चेतनसेवनस्य तरङ्गः उत्पन्नः, यत्र शॉपिङ्ग् कर्तारः खाद्यपैकेट्-पत्रेषु सम्भाव्यहानिकारकपदार्थानाम् परीक्षणं कुर्वन्ति

अतः, १० मध्ये ९ जनाः पारम्परिकजलपानस्य स्वस्थविकल्पान् अन्वेष्टुं इच्छन्ति, प्रतिवेदने अभिलेखः अस्ति यत् कथं प्रायः ६० प्रतिशतं भारतीयाः अधुना "नट्स्, बीजानि, साकं धान्यं च इत्यादीनां स्वस्थसामग्रीभिः सह प्राकृतिकं, योजकरहितं उत्पादं" विकल्पयन्ति

मखाना (शृगालस्य अखरोटाः) शुष्कफलानि च स्वस्थजलपानविभागे तारारूपेण उद्भूताः, यत्र ६७ प्रतिशतं भारतीयाः एतेषां पोषकशक्तिकेन्द्राणां कटोरा प्राप्तुं हस्तं प्रसारयन्ति।

"भारते मखानानां वर्धमानस्य लोकप्रियतायाः सच्चिदानन्द प्रमाणरूपेण ५९ प्रतिशतं सहस्राब्दीयजनाः एतत् स्वस्य विश्वसनीयं जलपानम् इति उक्तवन्तः, तदनन्तरं जेन् जेड् (४९ प्रतिशतं), जेन् एक्स (४७ प्रतिशतं) च इति उक्तवन्तः, येन सर्वेषां युगस्य जनानां मध्ये अस्य लोकप्रियतायाः सूचकम् अस्ति .

तत् उक्तं, स्वस्थजलपानं प्रति परिवर्तनं मूल्येन आगच्छति, अतः एव सर्वेक्षणं कृतेषु ५८ प्रतिशताधिकाः "उच्चखुदराव्ययः" स्विचं कर्तुं बाधकरूपेण प्रकाशितवन्तः

उपभोक्तृ-अन्तर्दृष्टि-अध्ययनं स्नैकिंग्-ब्राण्ड् फार्म्ले-इत्यनेन कृतम् ।