इन्दौर, इन्दौर-नगरस्य एकस्य आश्रमस्य १६ वर्षीयः बालकः, यत्र अद्यैव षट् बालकाः मृताः, सः लापता अभवत्, येन तस्य प्रबन्धनेन शिकायतां दत्ता यत् नाबालिगः मानसिकरूपेण दुर्बलः अस्ति, अज्ञातेन व्यक्तिना अपहृतः इति दावान् कृतवान्, पुलिस बुधवासरे उक्तवान्।

इन्दौरस्य मल्हरगञ्जक्षेत्रे एकेन गैरसरकारीसंस्थायाः संचालिते श्रीयुगपुरूषधामबालश्रमे २९ जूनतः आरभ्य कतिपयेषु दिनेषु षट् बालकाः स्वप्राणान् त्यक्तवन्तः विशेषबालानां कृते आश्रयः।

सहायक पुलिस आयुक्त (एसीपी) आशीष पटेल ने कहा कि श्री युगपुरूष धाम बाल आश्रम में हैजा के प्रकोप के बाद बालों के स्वास्थ्य के क्षतिग्रस्त होने के बाद 6 जुलाई को नगर के खंडवा नाका क्षेत्र में स्थित अखण्ड परमानंद आश्रम में कुछ बालक को क... सावधानता उपाय।

"श्री युगपुरूष धाम बाल आश्रमस्य प्रबन्धनेन दाखिलशिकायतस्य आधारेण तेजजीनगर थाने प्राथमिकी पञ्जीकृता यत् बालकानां मध्ये एकः आनन्दः (१६) केनचित् अज्ञातेन दुष्टेन लोभयित्वा ८ जुलै दिनाङ्के अपहरणं कृतम्। उवाच ।

एसीपी इत्यनेन उक्तं यत्, तस्मिन् स्थाने परितः च स्थापितैः सीसीटीवी-कैमरैः गृहीतस्य ८ जुलै-दिनाङ्कस्य दृश्ये पुलिसैः बालकः न प्राप्तः। तस्मात् तिथ्याः पूर्वं वयं सीसीटीवी-दृश्यानि अपि परीक्षयामः इति सः अपि अवदत् ।

आश्रमप्रबन्धनस्य अनुसारं लापता बालकः मानसिकरूपेण दुर्बलः अस्ति, तस्मात् सः जनवरीमासे हरदानगरस्य बालकल्याणसमित्या इन्दौरनगरं प्रेषितः इति पटेलः अवदत्।

"लापतस्य नाबालिगस्य प्रकरणेन सह सम्बद्धानां सर्वेषां पक्षानाम् अन्वेषणं क्रियते" इति अधिकारिणः अवदन्।

आश्रमे १ जुलैतः २ जुलैपर्यन्तं हैजारोगेण पीडिताः सन्तः चत्वारः बालकाः मृताः, ३० जून दिनाङ्के संस्थायां मृतानां बालकानां मध्ये एकस्य मस्तिष्कस्य आक्षेपस्य कारणेन मृतः इति दावाः कृताः इति अधिकारिणः अवदन्।

आश्रमस्य अन्यः कैदी २९, ३० जूनमासस्य मध्यरात्रौ मृतः, परन्तु आश्रमप्रबन्धनेन बालस्य मृत्योः विषये प्रशासनं न सूचितं, तस्य शवः तस्य परिवारजनेभ्यः समर्पितः, स्थानीयश्मशाने दफनः च इति सः अवदत् .

आश्रमप्रबन्धनेन दावितं यत् बालकः मिर्गीरोगेण मृतः, परन्तु एतस्य पुष्टिः कर्तुं न शक्यते इति अधिकारिणः अवदन्।

सः अवदत् यत् प्रशासनेन गठितायाः उच्चस्तरीयसमित्याः अन्वेषणेन आश्रमे बालकानां अतिसङ्कीर्णता, सम्यक् परिपालनं न कृतानां बालकानां चिकित्सावृत्तयः, संस्थायाः परिपालने अन्याः अनियमिताः अपि ज्ञाताः।