चेन्नै, स्टार्टअप-संस्थासु कार्यं कुर्वन्तः प्रायः ६७ प्रतिशतं कर्मचारिणः कार्यसुरक्षा, उत्तमवेतनं, वित्तीयस्थिरता च इति कारणेन स्थापितानां फर्माणां स्थानान्तरणं प्राधान्यं ददति इति CIEL HR Services द्वारा कृते अध्ययने उक्तम्।

प्रतिवेदने इदमपि ज्ञातं यत् स्टार्टअपक्षेत्रे तीव्रः उच्चः क्षरणदरः अभवत्, यस्य औसतकार्यकालः २-३ वर्षाणि यावत् अस्ति ।

नगराधारितमानवसंसाधनसमाधानप्रदातृणा CIEL HR Services इत्यनेन कृताः केचन प्रमुखनिष्कर्षाः सूचयन्ति यत् सुरक्षितं कार्यं स्टार्टअपक्षेत्रे कर्मचारिणां कृते चिन्तानां सूचीयां उच्चस्थाने भवति यत्र 40 प्रतिशतं प्रतिवादिना "अस्वस्थता" व्यक्ता अस्ति।

तथैव ३० प्रतिशतं प्रतिभागिनः टिप्पणीं कृतवन्तः यत् उत्तम-पा-प्रतिज्ञा स्थापितानां फर्माणां प्रति गमनस्य अन्यत् कारकम् अस्ति, यतः एतेन वित्त-स्थिरतां सुनिश्चितं भवति

प्रायः २५ प्रतिशतं अभ्यर्थिनः अपि स्टार्टअप-संस्थासु कार्य-जीवन-सन्तुलनस्य अभावं प्रतिष्ठित-चिन्तासु सम्मिलितुं निर्णयस्य कारकत्वेन आरोपितवन्तः

सीआईईएल वर्क्स-स्टार्टअप रिपोर्ट २०२४ इत्यस्य विषये टिप्पणीं कुर्वन् सीआईईएल एच् आर सर्विसेज प्रबन्धनिदेशकः मुख्यकार्यकारी च आदित्यनारायणमिश्रः अवदत् यत्, "स्टार्टअप्सः विकासाय, नवीनतां प्रेरयितुं, गोताखोरक्षेत्रेषु रोजगारं जनयितुं च के उत्प्रेरकरूपेण महत्त्वपूर्णां भूमिकां निर्वहन्ति। ६५ प्रतिशतं कम्पनयः योजनां कुर्वन्ति to increase hiring in the comin months, भविष्यं स्टार्टअप पारिस्थितिकीतन्त्रस्य कृते आशाजनकं दृश्यते।"

मिश्रा तथापि चेतावनीम् अयच्छत् यत् स्टार्टअप-संस्थाः कर्मचारी-धारणं प्राथमिकताम् अददात् तथा च व्यापक-मूल्य-प्रस्तावान् प्रदातुं प्रवृत्ताः सन्ति ये कर्मचारि-कल्याणस्य करियर-उन्नतिं, कार्य-जीवन-सन्तुलनं च प्राथमिकताम् अयच्छन्ति |.

एतेन कर्मचारिणां स्टार्टअप-संस्थासु विश्वासः पुनः प्राप्तुं, क्षरणं न्यूनीकर्तुं च साहाय्यं भविष्यति इति सः अपि अवदत् ।

देशस्य ७ स्टार्टअप-संस्थासु १,३०,८९६ कर्मचारिणां आँकडानां विश्लेषणस्य च आधारेण एषा प्रतिवेदना अस्ति ।

अन्येषु केचन प्रमुखनिष्कर्षाः सन्ति सॉफ्टवेयरविकासस्य भूमिकाः सर्वाधिकं माङ्गल्याः आसन्, येन स्टार्टुक्षेत्रे कार्यस्य आवश्यकतानां १८ प्रतिशतं भवति, तदनन्तरं विक्रयः, पूर्वविक्रयः, खुदरा, उद्यमविक्रयः च अभवत्



प्रतिवेदने इदमपि सूचितं यत् स्टार्टअपक्षेत्रे अनुभवव्यावसायिकानां, नूतनानां कृते अवसरानां च प्रबलमागधा अभवत्।

अधिककर्मचारिभिः सह स्टार्टअप्सः उत्तमाः मानवसंसाधनप्रथाः च उच्च-क्षति-दरं दूरीकर्तुं विविध-उपक्रमाः कार्यान्विताः सन्ति यथा आकर्षक-क्षतिपूर्ति-पैकेज्-प्रस्तावः, दूरस्थ-प्रथम-नीतिः स्वीकर्तुं, तथा च, अन्येषां मध्ये दृढ-कर्मचारि-स्टॉक-विकल्प-योजनानि प्रदातुं च।