वृक्कस्य कार्यस्य विकृततायाः कारणेन वृक्कक्षतिः कतिपयेषु मासेषु वा वर्षेषु वा अधिकं भवति (CKD) ।

एषा महत्त्वपूर्णा जनस्वास्थ्यसमस्या अस्ति, भारते बालकेषु किशोरेषु च अस्य भारः सम्यक् न वर्णितः ।

अखिलभारतीयचिकित्साविज्ञानसंस्थायाः - बथिण्डाविजयपुरस्य, तथा च द जार्ज इन्स्टिट्यूट् फ़ॉर् ग्लोबल हेल्थ इण्डिया इत्यस्य शोधकर्तृणां नूतनः अध्ययनः २०१६ तः... १८.

परिणामेषु ज्ञातं यत् ४.९ प्रतिशतं बालकाः किशोराः च, यत् प्रतिकोटिजनसंख्यायां प्रायः ४९,००० प्रकरणाः वृक्कस्य कार्यं विकृतेन पीडिताः सन्ति

"मुख्यपूर्वसूचकेषु आयुः, ग्रामीणनिवासः, निम्नमातृशिक्षा, स्तब्धता च सन्ति। एतेषां कारकानाम् निवारणं बालस्वास्थ्यपरिणामेषु सुधारं कर्तुं महत्त्वपूर्णम् अस्ति" इति भारतस्य द जार्ज इन्स्टिट्यूट् फ़ॉर् ग्लोबल हेल्थस्य कार्यकारीनिदेशकः प्रो.विवेकानन्द झाः एकस्मिन् पोस्ट् मध्ये अवदत् on X.

पुरुषेषु ग्राम्यक्षेत्रेषु च वृक्कस्य कार्यस्य विकृततायाः प्रसारः अधिकं दृश्यते स्म ।

ततः परं आन्ध्रप्रदेशे, तदनन्तरं तेलङ्गाना-पश्चिमबङ्ग-देशे च सर्वाधिकं रोगाः दृश्यन्ते, तमिलनाडु-छत्तीसगढ-राजस्थान-केरल-देशेषु च सर्वाधिकं न्यूनम् आसीत्

विवेकानन्द झाः अवदत् यत्, "भारतीयबालानां किशोराणां च मध्ये गुर्दाकार्यक्षमस्य उच्चप्रसारः अस्य वर्धमानस्य जनस्वास्थ्यसमस्यायाः निवारणाय लक्षितहस्तक्षेपाणां नीतीनां च तत्काल आवश्यकतां रेखांकयति। राष्ट्रीयस्वास्थ्ये बालरोगस्य गुर्दास्वास्थ्यं प्राथमिकताम् अददात् इति समयः।