श्री अमरनाथजी तीर्थमण्डलस्य अधिकारिणः अवदन् यत् २९ जूनतः आरब्धस्य यात्रायाः आरम्भात् विगतदशदिनेषु द्विलक्षाधिकाः यात्रिकाः प्रचलन्ति।

"अद्य प्रातःकाले भगवतीनगरयात्रीनिवासात् ५,४३३ यात्रीनां अन्यः समूहः द्वयोः अनुरक्षणकाफिलयोः उपत्यकायाः ​​कृते प्रस्थितवान्।"

"८९ वाहनेषु १९७१ यात्रिकान् वहन् प्रथमः अनुरक्षितः काफिलः मंगलवासरे प्रातः ३:१३ वादने उत्तरकश्मीरस्य बाल्टाल-आधारशिबिरं प्रति प्रस्थितवान्।"

अधिकारिणः अपि अवदन् यत्, "मङ्गलवासरे प्रातः ४:०३ वादने १२४ वाहनेषु ३,४६२ यात्रिकान् वहन् द्वितीयः अनुरक्षितः काफिलः दक्षिणकश्मीरस्य नुन्वान (पहलगम) आधारशिबिरं प्रति प्रस्थितवान्।

मौसमविभागेन यात्रामार्गयोः आंशिकरूपेण मेघयुक्तस्य मौसमस्य पूर्वानुमानं कृतम् अस्ति, दिवा हल्कवृष्टेः सम्भावना वर्तते।

यात्रीः यात्रां कर्तुं ४८ कि.मी.दीर्घं पारम्परिकं पहलगमगुहातीर्थमार्गं वा लघुतरं १४ कि.मी.दीर्घं बाल्टालगुहातीर्थमार्गं वा गृह्णन्ति

पहलगाममार्गेण ये जनाः गुहातीर्थं प्राप्तुं चत्वारिदिनानि यावत् समयं लभन्ते, बालतालमार्गेण गच्छन्तः गुहातीर्थस्य अन्तः 'दर्शनं' कृत्वा तस्मिन् एव दिने पुनः आधारशिबिरं प्राप्नुवन्ति

समुद्रतलात् ३,८८८ मीटर् ऊर्ध्वं स्थिते गुहातीर्थे हिमस्तम्भसंरचना अस्ति, या चन्द्रस्य चरणैः सह क्षीणः भवति, मोमः च भवति

हिमस्तम्भसंरचना भगवतः शिवस्य पौराणिकशक्तयोः प्रतीकं भवति इति भक्तानां मतम् ।

अस्मिन् वर्षे प्रायः ३०० कि.मी.दीर्घे जम्मू-श्रीनगरराजमार्गे, द्वियात्रामार्गेषु, आधारशिबिरद्वये, गुहातीर्थे च सुचारुतया, घटनारहिततया च यात्रां सुनिश्चित्य व्यापकसुरक्षाव्यवस्था कृता अस्ति।

उभयमार्गेषु अपि च पारगमनशिबिरेषु गुहातीर्थेषु च १२४ तः अधिकाः 'लङ्गर्' (सामुदायिकपाकशालाः) स्थापिताः सन्ति ।

अस्मिन् वर्षे यात्रायां ७,००० तः अधिकाः 'सेवादाराः' (स्वयंसेवकाः) यात्रीनां सेवां कुर्वन्ति ।

यात्रीनां दौर्गन्धस्य प्रबन्धनार्थं रेलवे इत्यनेन जुलैमासस्य ३ दिनाङ्कात् आरभ्य अतिरिक्तानि रेलयानानि योजयितुं निर्णयः कृतः अस्ति ।

उभयमार्गेषु यात्रीनां कृते हेलिकॉप्टरसेवा अपि उपलभ्यन्ते ।