भुवनेश्वर, क्रिप्टो योजनासु सुन्दरं प्रतिफलं प्रतिज्ञाय ओडिशायां निवेशकान् o प्रायः १५ कोटिरूप्यकाणां धोखाधड़ीं कृतवन्तः इति आरोपेण द्वौ व्यक्तिः गृहीतौ पुलिसेन उक्तम्।

ओडिशापुलिसस्य आर्थिकअपराधविङ्गेन (ईओडब्ल्यू) वेदप्रकाशं 10 अप्रैल दिनाङ्के राजस्थानस्य अनुपगढतः, सुधीरपटेलं च सुन्दरगढतः 14 अप्रैल दिनाङ्के आँकडायां गृहीतवान् इति तेषां कथनम् अस्ति।

“पश्चिमे ओडिशा-देशस्य एकेन धोखाधड़ी-निवेशकेन २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे” कृतायाः शिकायतया आधारेण एतानि गिरफ्ताराणि कृताः ।

प्रमसागर खमारी इत्यनेन स्वस्य शिकायतया उक्तं यत् सः क्रिप्टो योजनासु ४ लक्षरूप्यकात् अधिकं निवेशं कृतवान्, २०,००० रूप्यकाणां अल्पं प्रतिफलं च प्राप्तवान् इति अधिकारी अवदत्।

“विभिन्न क्रिप्टो योजनासु निवेशे उच्चप्रतिफलस्य प्रतिज्ञां कृत्वा आरोपितव्यक्तिभिः मुख्यतया पुरी, भुवनेश्वर, सम्बलपुर, झारसुगुडा, सुन्दरगढ तथा बर्गढ जिल्हेषु o ओडिशा तथा महाराष्ट्रे अपि १५ कोटिरूप्यकात् अधिकस्य ५०० निवेशकानां परितः धोखाधड़ी कृता अस्ति” इति सः अवदत् .

अग्रे अन्वेषणं प्रचलति।