एमसीडी सचिवस्य कार्यालयस्य अनुसारं दिल्लीनगरपालिकायाः ​​साधारणः अप्रैल (२०२४) बैठकः २६ अप्रैल २०२४ दिनाङ्के शुक्रवासरे प्रातः ११.०० वा मुखर्जी नागरिक केन्द्र, जवाहर लाल नेहरू मार्ग, नई दिल्ली।

बुधवासरे प्रकाशितेन आदेशेन उक्तं यत्, “थ निगमस्य अस्मिन् सत्रे मेयरस्य उपमेयरस्य च निर्वाचनम् अपि भविष्यति।

२५० सदस्यैः सह एमसीडी सदनस्य दिल्लीराजनैतिकपरिदृश्ये महत्त्वपूर्णः प्रभावः अस्ति । सम्प्रति आप-पक्षस्य बहुमतं १३४ पार्षदैः सह अस्ति, भारतीयजनतापक्षस्य १०४ आसनानि सन्ति, यस्य समर्थनं स्वतन्त्रपार्षदस्य भवति, येन तस्य संख्या १०५ यावत् वर्धिता अस्ति

काङ्ग्रेसपक्षः नव आसनैः पृष्ठतः अस्ति, शेषसदस्याः तु स्वतन्त्रपार्षदद्वयं भवति ।

मेयर शेली ओबेरोई, उपमेयर आले इकबाल्, सदनस्य नेता मुकेस् गोएल च सम्प्रति एमसीडी इत्यस्मिन् प्रमुखपदेषु सन्ति ।

सर्वेषां मनसि प्रश्नः अस्ति यत् आप-नेत्री शेली ओबेरोई मेयरपदं धारयिष्यति वा अस्मिन् समये आप-मुखी कः भविष्यति वा इति।

आप राष्ट्रस्य संयोजकस्य दिल्ली-मुख्यमन्त्री च अरविन्द केजरीवालस्य आबकारीनीतिप्रकरणे ईडी-द्वारा गृहीतस्य अनन्तरं एतत् राजनैतिकयुद्धं प्रथमं प्रमुखं निर्वाचनघटना अस्ति।