अमेरिकादेशस्य वाशिङ्गटनविश्वविद्यालयस्य स्वास्थ्यमापदण्डमूल्यांकनसंस्थायाः (IHME) शोधकर्तृभिः नेतृत्वे कृते अध्ययने ज्ञातं यत् विश्वव्यापीरूपेण ५५.८ मिलियनजनाः २०२० तमे वर्षे १९९० तमे वर्षात् २२·५ प्रतिशतं बगाउट्-रोगेण पीडिताः आसन्

अपि च, पुरुषेषु महिलानां अपेक्षया ३.२६ गुणाधिकं बवासीरस्य प्रसारः आसीत्, वयसा सह अपि रोगः वर्धते स्म ।

द लैन्सेट् रुमेटोलॉजी इत्यस्मिन् प्रकाशितस्य अध्ययनस्य भविष्यवाणी अस्ति यत्, "२०५० तमे वर्षे बवासीरोगस्य प्रचलितप्रकरणानाम् कुलसंख्या ९५.८ मिलियनं यावत् भविष्यति इति अनुमानितम् अस्ति ।

अध्ययनेन ३५ देशानाम् जनसंख्या-आधारित-आँकडानां आधारेण १९९० तः २०२० पर्यन्तं गाउट-प्रसारस्य, विकलाङ्गतायाः (YLDs) वर्षाणां च अनुमानं कृतम् । निष्कर्षेषु ज्ञातं यत् २०५० तमे वर्षे आयुः-मानक-गाउट्-प्रसारः प्रतिलक्षजनसंख्यायां ६६७ इति पूर्वानुमानम् अस्ति ।

"वयं अनुमानयामः यत् २०२० तः २०५० पर्यन्तं गाउट्-रोगेण पीडितानां व्यक्तिनां संख्या ७० प्रतिशताधिकं वर्धते" इति शोधकर्तारः अवदन्, "मुख्यतया जनसंख्यावृद्धेः, वृद्धत्वस्य च कारणतः" इति च अवदन्

महत्त्वपूर्णं यत्, दलेन ज्ञातं यत् उच्चशरीरद्रव्यमानसूचकाङ्कः (BMI) गाउटस्य कारणेन वाईएलडी-इत्यस्य ३४.३ प्रतिशतं भवति तथा च वृक्कस्य विकारः ११.८ प्रतिशतं भवति

हार्वर्डविश्वविद्यालयस्य शोधकर्तृणां पृथक् अध्ययने, यत् साइंटिफिक रिपोर्ट्स् इति पत्रिकायां प्रकाशितम्, तत्र गाउट्-प्रकरणानाम् उदयस्य कारणं गाउट-रोगस्य पूर्ववर्तीरूपेण ज्ञातानां सहरोग-स्थितीनां वृद्धिः इति उक्तम्, यत्र मोटापा, इन्सुलिन-प्रतिरोधः, चयापचय-लक्षणं, उच्चरक्तचापः, गुर्दा-रोगाः च सन्ति बवासीरस्य भारं न्यूनीकर्तुं शोधकर्तारः उच्चबीएमआइ-नियन्त्रणस्य आवश्यकतायाः, शरीरस्य वजनस्य न्यूनीकरणे केन्द्रीकृत्य आहारस्य जीवनशैल्याः च परिवर्तनस्य विषये च बलं दत्तवन्तः ज्वालामुखीनां निवारणाय, नियन्त्रणाय च हस्तक्षेपाणां प्रवेशं वर्धयितुं अपि आह्वानं कृतवन्तः ।