सम्प्रति एथेन्सनगरस्य १३,६६१ टैक्सीषु केवलं १०० एव विद्युत्प्रवाहाः सन्ति । बुधवासरे औपचारिकरूपेण आरब्धस्य कार्यक्रमस्य लक्ष्यं राज्यस्य निजीक्षेत्रस्य च समर्थनेन आगामिषु १८ मासेषु न्यूनातिन्यूनं १,००० तः अधिकं यावत् एतां संख्यां वर्धयितुं वर्तते इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति।

विद्यमानस्य ग्रीन टैक्सी योजनायाः अन्तर्गतं, या गतवर्षे घोषिता, २०२५ तमे वर्षे च समाप्तः, टैक्सीचालकाः २२,५०० यूरो (२४,१८९ अमेरिकी डॉलर) यावत् अनुदानं प्राप्तुं शक्नुवन्ति, यत् नूतनस्य विद्युत् टैक्सी इत्यस्य व्ययस्य प्रायः ४० प्रतिशतं भवति इति क्रिस्टोस् अवदत् स्टैकौरास्, आधारभूतसंरचना तथा परिवहनमन्त्री।

"एतस्य वित्तपोषणं पुनर्प्राप्ति-लचीलता-कोषेण भवति, तथा च बजट्-मध्ये १७७० यावत् पुरातन-प्रदूषक-टैक्सी-वाहनानां विद्युत्-वाहनस्य प्रतिस्थापनं कवरं कर्तुं शक्यते । पूर्वशर्तः पुरातनस्य वाहनस्य निवृत्तिः अस्ति" इति सः अवदत्

कुलम् ४ कोटि यूरो (४२.८ मिलियन डॉलर) उपलब्धम् अस्ति । एतावता केवलं १०० आवेदनपत्राणि प्रदत्तानि इति सः अजोडत्।

गतिं वर्धयितुं निजीक्षेत्रेण राज्येन सह समन्वयेन Zap Taxi Club इति पूरककार्यक्रमः निर्मितः । एतत् टैक्सीचालकानाम् अतिरिक्तं धनं ग्रीसदेशस्य प्रणालीगतबैङ्केषु अन्यतमस्य नेशनल्बैङ्कस्य पट्टेदारीशाखायाः पट्टे प्रस्तावस्य माध्यमेन पदं ग्रहीतुं आवश्यकं धनं प्रदाति

राज्यस्य अनुदानेन सह मासिकशुल्केन सह टैक्सीचालकाः अन्ते कतिपयेषु मासेषु नूतनं विद्युत्कारं स्वामित्वं प्राप्तुं शक्नुवन्ति । ते चीनीय-BYD-सहिताः सप्तकम्पनीभिः निर्मितानाम् वाहनानां मध्ये विकल्पं कर्तुं शक्नुवन्ति ।

ग्रीन टैक्सी कार्यक्रमस्य समानान्तरे आधारभूतसंरचना परिवहनमन्त्रालयः अपि अव्यावसायिकैः विद्युत्कारक्रयणे अनुदानं ददाति तथा च केचन २८ मिलियन यूरो (३० मिलियन डॉलर) पूर्वमेव आवंटिताः इति ते अवदन्।