भारते अद्यैव २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १९ दिनाङ्कात् जून-मासस्य १ दिनाङ्कपर्यन्तं सप्तचरणेषु सामान्यनिर्वाचनं कृत्वा सर्वेषां ५४३ लोकसभासदस्यानां चयनं कृतम् । १४ अर्बजनसंख्यातः ९६८ मिलियनतः अधिकाः पात्रमतदातारः सन्ति, मतदानं आश्चर्यजनकं ६४२ मिलियनं यावत् अभवत्, येषु ३१२ मिलियनं महिलाः अपि आसन्, ऐतिहासिकं उच्चतमम्।भारते हाले निर्वाचनपरिणामेषु नेतारः भिन्नाः प्रतिक्रियाः आगताः। उदय कोटकः स्वास्थ्यसेवा, आवासः, आधारभूतसंरचना च इत्येतयोः विषये सर्वकारस्य ध्यानं दर्शयति । कुणालः पंकजशर्मा च अचलसम्पत्तौ शिक्षायां च वृद्धिं पश्यतः। रिकी वसन्दनी क्षेत्रविशिष्टवृद्धिं टिप्पणीं करोति, अनुपममित्तलः तु राजनैतिकदृश्यस्य विषये वदति ।

उदय कोटक, कोटक सिक्योरिटीज के अध्यक्ष

“अस्माकं विश्वासः अस्ति यत् (१) किफायती स्वास्थ्यसेवा आवासः च, (२) ऊर्जासंक्रमणं, (३) आधारभूतसंरचनाविकासः (रक्षा, रेलमार्गः, मार्गः च) (४) निर्माणं च इत्यादिषु प्रमुखक्षेत्रेषु सर्वकारः ध्यानं निरन्तरं करिष्यति। वयं लक्षयामः यत् निजीनिवेशानां प्रोत्साहनार्थं आवश्यकसुधारस्य अधिकांशं भागं सर्वकारेण पूर्वमेव निष्पादितम्” इति ।कुणाल शर्मा, कुणाल रियल्टी के संस्थापकः डा.

भाजपा-नेतृत्वेन एनडीए-सङ्घस्य निरन्तरशासनं आर्थिकस्थिरतायाः विकासस्य च सूचकं भवति, यत् अचलसम्पत्क्षेत्रस्य कृते अत्यावश्यकम् अस्ति । वयं सुव्यवस्थितविनियमाः नीतयः च पूर्वानुमानं कुर्मः येन वाणिज्यिक-आवासीय-सम्पत्तौ निवेशकानां विश्वासः वर्धते | इयं राजनैतिकस्थिरता महत्त्वपूर्णं आधारभूतसंरचनात्मकविकासं चालयितुं शक्नोति, क्रेतृणां विकासकानां च कृते अधिकान् अवसरान् सृजति, अधिकं सुदृढं स्थावरजङ्गमविपण्यं च आकारयितुं शक्नोति।

श्री पंकज शर्मा - अध्यक्ष, द लेक्सिकन ग्रुप ऑफ इन्स्टिट्यूट्सएषः एव समयः यदा भारतं उदयं प्रकाशयितुं च प्रवृत्तः अस्ति। अहं स्थिरसर्वकारस्य प्रतीक्षां करोमि। शिक्षाक्षेत्रं परिवर्तनकारीवृद्ध्यर्थं सज्जम् अस्ति। वयं वर्धितानि डिजिटल-अन्तर्गत-संरचनानि, नवीन-नीतीः च प्रत्याशामः येन सम्पूर्णे भारते शैक्षिक-मानकानि, सुलभतां च उन्नतानि भविष्यन्ति | एषा स्थिरता अस्मान् शिक्षणस्य उत्कृष्टतायाः नवीनतायाः च संस्कृतिं पोषयितुं केन्द्रीक्रियितुं शक्नोति, येन छात्राणां शिक्षाविदां च लाभः भविष्यति। स्थायित्वं, स्वतन्त्रतया निर्णयं कर्तुं समर्थं च सर्वकारस्य प्रतीक्षां कुर्वन्।

पल्लवी झा - अध्यक्ष एवं एमडी वालचंद पीपुलफर्स्ट लिमिटेड डेल कार्नेगी इंडिया

२०२४ तमे वर्षे भारतीयनिर्वाचनपरिणामाः उदाहरणं ददति यत् सच्चिदानन्दनेतृत्वं अधिकारात् परं गच्छति, विविधस्वरस्य प्रेरणा, साधारणलक्ष्यस्य प्रति संचालनं च भवति। राजनीतिषु "परस्य हितस्य दृष्ट्या वार्तालापं कुर्वन्तु" इति डेल् कार्नेगी सिद्धान्तः एव कार्यं करोति । अपि च, गठबन्धनसदस्यानां मध्ये सहकार्यं संविधानस्य रक्षणवत् उच्चतरस्य उद्देश्यस्य महत्त्वं रेखांकयति, यत् सामूहिकसफलतां प्राप्तुं संरेखणं प्राप्तुं, विभाजनं च अतितर्तुं साहाय्यं कृतवान् एषः एव संयोजनः सार्थकं परिवर्तनं चालयति, समृद्धं लोकतन्त्रं च पोषयति ।डॉ मोक्ष कल्याणराम अभिरामुला, अधिवक्ता, प्रबंध भागीदार, ला मिंटेज लीगल एलएलपी

नरेन्द्र मोदीजी, यशस्वी नेता, भारत के आदरणीय प्रधानमंत्री। MODI 3.0 – ki guarantees welfare, digital India, आत्मनिर्भर, अमृत पीडी तथा विक्षित भारत 2047 आशाजनक तथा साध्य है। परन्तु २०२४ तमे वर्षे लोकसभानिर्वाचने एनडीए-सङ्घस्य सीटानां न्यूनतायाः मुख्यकारणं मतदातानां क्लान्ततायाः, 1000 रुप्यकाणां फ्रीबी-प्रस्तावस्य च कारणम् अस्ति । प्रतिवर्षं १ लक्षं भवति । तृणमूलसङ्घटनस्य असाधारणप्रयत्नाभिः सह भारतीयखण्डाः (संयुक्ताः ३७ दलाः) क्षेत्रीयदलैः सह सामरिकगठबन्धनानि च दुर्बलतरदाविताः संयोजनाः सन्ति

Chumki Bose, Mindtribe.in इत्यत्र मुख्यमनोवैज्ञानिकःभारते मनोवैज्ञानिकपरिचयस्य स्थाने राजनैतिकधार्मिकपरिचयः अधिकाधिकं भवति । एतत् परिवर्तनं वर्धमानराष्ट्रवादात् साम्प्रदायिकवादात् च उद्भूतम्, यत्र राजनैतिकधार्मिकसम्बद्धता सामाजिकपरस्परक्रियाः, समुदायसम्बद्धतां, आत्मबोधं च निर्दिशन्ति राजनैतिकदलानां धार्मिकसमूहानां च वर्धमानः प्रभावः व्यक्तिगतमनोवैज्ञानिकलक्षणानाम् आच्छादनं कृत्वा सामूहिकपरिचयं पोषयति । एतत् परिवर्तनं सामाजिकसङ्गतिं प्रभावितं करोति, यत्र व्यक्तिगतपरिचयः व्यापकवैचारिककथानां अन्तर्गतं समाहिताः भवन्ति, प्रक्रियायां सामाजिकगतिशीलतां व्यक्तिगतसम्बन्धान् च पुनः आकारयन्ति

बसन्त गोएल - समर्पित समाजसेवी एवं सामुदायिक अधिवक्ता

अद्यतननिर्वाचनपरिणामाः वर्धितानां समाजकल्याणस्य उपक्रमानाम् आशायाः दीपः सन्ति। अहं नूतनानां नीतीनां सम्भावनायाः विषये आशावादी अस्मि यत् विपन्नजनानाम् आवश्यकतां प्राथमिकताम् अददात् सामाजिकसमतां च प्रवर्धयति। सामुदायिकविकासं प्रवर्तयितुं अधिकं समावेशी समाजं निर्मातुं च एषः महत्त्वपूर्णः क्षणः अस्ति यत्र सर्वेषां समृद्धेः अवसरः भवति।राज जनगम, सीईओ, विधाता कंसल्टिंग

"अस्माकं देशे लोकतान्त्रिक-डीएनए-इत्यस्य नूतनयुगस्य प्रारम्भस्य प्रतीकम् अस्ति एतत् निर्वाचनम्। यदि द्विचक्रीयरूपेण न निरस्तं भवति तर्हि जनादेशः अस्मान् एतत् अवगन्तुं साहाय्यं कर्तव्यः यत् भारतीयमतदाता निःशुल्क-उपहारात् परं वास्तविक-सहायतां अन्विष्यति, गुलगुल्-तः दूरम् अस्ति। सर्वाधिक महत्त्वपूर्णं , केवलं निःशुल्कराशनस्य प्रतिज्ञायाः घोषणापत्रप्रतिज्ञायाः च परं वास्तविकसाहाय्यस्य आवश्यकता वर्तते इति सर्वकाराय एकः सशक्तः सन्देशः अस्ति।"

आलोक मिश्रा, सीए, संस्थापक वनप्रस्थ रिसोर्ट्स्, योगानुरागीअस्माकं भारतस्य नागरिकत्वेन समाजस्य सामान्यकल्याणस्य सामूहिकदायित्वम् अस्ति। लोकतन्त्रे सामान्यनिर्वाचनप्रक्रिया अतीव महत्त्वपूर्णा भवति यतः अस्माकं मतदानेन वयं स्वराष्ट्रं कुर्मः वा भङ्गयन्ति वा। अस्माकं मतदानं दलस्य विचारधारायां तथा च शासनस्य, आर्थिकवृद्धेः & राष्ट्रियविरासतां संरक्षणस्य प्रचारस्य च गौरवस्य अतिरिक्तं राष्ट्रिय-अन्तर्राष्ट्रीय-विषयेषु तस्य प्रदर्शनस्य आधारेण भवितुमर्हति |.पीपुल ग्रुप् तथा शादी डॉट कॉम के सीईओ अनुपम मित्तल

"वाह, किं जनादेशः, विशेषतः यूपी। अतः एव वदन्ति यत्, ‘सामान्यजनस्य शक्तिं कदापि न अवगच्छन्तु’ अधुना, सर्वेषां दृष्टिः भाजपा-आन्तरिक-शक्ति-गतिशीलता & एनडीए-राजनीतिषु वर्तते। चित्रम् अभि बाकी है।"

वकालत डॉट कॉम के संस्थापक अर्पित ठाकर,"परिणामेन अस्माकं संविधानात् प्रसिद्धा रेखायां विश्वासः पुनः प्राप्तः यत् 'वयं भारतस्य जनाः' इति।" ते पुष्टयन्ति यत् निर्वाचनात् पूर्वं कोऽपि संख्यां पूर्वनिर्धारणं कर्तुं न शक्नोति-४०० वा २९५ वा एतेन अस्माकं लोकतन्त्रं सुदृढं जातम्" इति वकिलानां कृते द्रुतगत्या वर्धमानस्य डिजिटल-मञ्चस्य वकालत-डॉट्-कॉम्-संस्थायाः संस्थापकः अर्पित-ठाकरः अवदत्।

श्री बजरंग सेना के अध्यक्ष हितेश विश्वकर्मा

हितेशः वदति यत्, "भारतेन नरेन्द्रमोदी 'हिन्दु-हृदय-सम्राट्' इत्यत्र तृतीयवारं यावत् विश्वासः कृतः, यत् अद्यापि बहु कार्यं कर्तव्यम् इति दर्शयति। इतः परं कोऽपि कृत्रिम-धर्मनिरपेक्षतायाः प्रचारं कर्तुं साहसं न करिष्यति।" विश्वकर्मा, श्री बजरंग सेना, केसर संस्था, देशे 90 तः अधिक शाखाओं के अध्यक्ष।देवम सरदाना, व्यापार प्रमुख, लेमन

“परम्परागतरूपेण निर्वाचनवर्षाणि शेयरबजारस्य कृते लाभप्रदानि अभवन् । विगत ४-५ वर्षेषु निफ्टी इत्यस्य न्यूनतमः लाभः १३% अभवत् । वर्तमाननिर्वाचनकाले जनवरीमासे प्रथमदिनात् मेमासस्य ३१ दिनाङ्कपर्यन्तं निफ्टी-सङ्घस्य केवलं ४.५% परिमितं लाभः अभवत् । एतेन अद्यापि वृद्धेः स्थानं वर्तते इति सूचितं भवति । जूनमासस्य ३ दिनाङ्के निफ्टी इत्यस्य एकदिवसीयं ३.२५% लाभः अभवत्, यत् अग्रे वृद्धेः सम्भावनां सूचयति । ऐतिहासिकदृष्ट्या भारतं लघु-कैप-समूहानां आशाजनकं विपण्यम् अस्ति । परन्तु भारतम् अधुना अर्धबृहत् कैप् मार्केट् अस्ति, येन आगामिषु सप्ताहेषु अस्थिरता न्यूनीभवितुं शक्नोति। विनिर्माण, आधारभूतसंरचना, निवेशः च इति विषये सर्वकारस्य ध्यानं भवति इति कारणेन विदेशीयनिवेशकानां भारते रुचिः भवितुं शक्नोति । अवलोकनीयानां प्रमुखक्षेत्राणां मध्ये पूंजीवस्तूनि, आधारभूतसंरचना, विनिर्माणं च विशेषतः पीएसयू-कम्पनयः सन्ति ।

पूंजीव्ययवर्धनार्थं सर्वकारेण प्रतिबद्धता प्रदर्शिता, विगत ६-७ वर्षेषु ११ खरब-रूप्यक-रूप्यकाणां अभिलेखव्ययः कृतः एतस्य सहायता भारतस्य रिजर्वबैङ्कस्य २ खरब-रूप्यकाणां लाभांशेन भविष्यति इति अपेक्षा अस्ति । मिड्-कैप् तथा लघु-कैप् स्टॉक्स् विषये केचन प्रारम्भिकाः भयाः सन्ति चेदपि आगामिषु २-३ सप्ताहेषु स्थिरता पुनः आगन्तुं शक्नोति। किञ्चित् अल्पकालीनलाभबुकिंग् भवितुम् अर्हति, परन्तु निर्माणस्य, आधारभूतसंरचनायाः च विषयाः बृहत्, मध्यम, लघु-कैप-कम्पनीषु विकासं निरन्तरं चालयिष्यन्ति |. समग्रतया अर्थव्यवस्थायां स्थिरतायाः, पूर्वानुमानात् अतिक्रान्तस्य सकलराष्ट्रीयउत्पादस्य संख्यायाः, भारतस्य विकासकथायाः विषये विदेशीयनिवेशकानां रुचिः च इति कारणेन विपण्यं नूतनानां सर्वकालिक उच्चतमस्थानानां कृते सज्जम् अस्ति।”.रिकी वासन्दनी, सीईओ तथा सहसंस्थापक, सोलिटारियो

“वर्तमानसर्वकारस्य निरन्तरता भारते प्रयोगशालायां उत्पादितस्य हीरक-उद्योगस्य भविष्याय आशाजनकम् अस्ति । तेषां गतकार्यकाले कृतानां उपायानां आधारेण वयं नूतनप्रशासनेन अपि अस्मिन् क्षेत्रे विस्तारितं समर्थनं नवीनतां च प्रत्याशामः |. एतावता प्रयोगशाला-उत्पादित-हीरक-उद्योगेन केचन महान् उपक्रमाः दृष्टाः, आवश्यकबीजानां सीमाशुल्कस्य उन्मूलनेन भारतं स्थायि-उच्च-गुणवत्ता-युक्तेषु प्रयोगशाला-उत्पादित-हीरेषु वैश्विक-नेतृत्वेन स्थापनायाः स्पष्टदृष्टिः प्रदर्शयति |. वयम् अपेक्षामहे यत् संघः महत्त्वपूर्णवृद्धेः आयातनिर्भरतायाः न्यूनीकरणस्य च मार्गं प्रशस्तं करिष्यति, अन्ततः भारतं प्रयोगशाला-उत्पादितहीरकविपण्ये शक्तिकेन्द्रं करिष्यति” इति।

लोकेश निगम, सीईओ एवं सहसंस्थापक, Konverz.ai“विश्वस्य बृहत्तमः लोकतन्त्रः भारतः न्यायस्य, सार्वत्रिककल्याणस्य, निरन्तरविकासस्य च समर्थनं करोति, एषा प्रतिबद्धता अस्माकं निर्वाचने स्पष्टा अस्ति । अस्माकं समाजः जनानां जनादेशं प्रतिबिम्बितैः विविधविचारैः समाधानैः च समृद्धः भवति । दलविचारधारा यथापि भवतु, प्रत्येकं सर्वकारः भारतस्य कथां अग्रे प्रेरयति। नवनिर्वाचितसंसदस्य निर्वाचनआयोगाय च स्वतन्त्रं, निष्पक्षं, निष्पक्षं च निर्वाचनं सुनिश्चित्य अभिनन्दनम्। भारतं अग्रे सारयितुं नूतनं सर्वकारं प्रतीक्षामि” इति ।

.