नवीदिल्ली [भारत], देशे सशक्तव्यापारक्रियाकलापानाम् संकेतं दत्त्वा वैश्विकव्यापारिक-अचल-सम्पत्-सेवा-कम्पनी कोलियर्स् इत्यनेन उक्तं यत् कार्यालय-बाजारः कैलेण्डर-वर्षस्य (CY) २०२४ द्वितीयत्रिमासे (Q2) स्वस्य सशक्तं प्रदर्शनं निरन्तरं कृतवान्, १५.८ पञ्जीकरणं कृतवान् शीर्ष ६ नगरेषु कार्यालयपट्टे मिलियनवर्गफीट्।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे शीर्ष ६ नगरेषु नूतनकार्यालयस्थानस्य मात्रा गतवर्षस्य समानकालस्य तुलने ६ प्रतिशतं वर्धिता, कुलम् १३.२ मिलियनवर्गफीट् इति प्रतिवेदने अजोडत्। पूर्वत्रिमासे १६ प्रतिशतं उल्लेखनीयः वृद्धिः अभवत् ।

प्रतिवेदने अग्रे उक्तं यत् ६ नगरेषु ४ नगरेषु द्वितीयत्रिमासे कार्यालयपट्टे क्रमिकरूपेण २० प्रतिशताधिकं वृद्धिः अभवत्, यत् दृढकब्जाधारकविश्वासस्य, बाजारस्य भावनायाः च संकेतं ददाति।

२०२४ तमस्य वर्षस्य एप्रिल-जून-मासयोः मध्ये बेङ्गलूरु-मुम्बई-देशयोः कार्यालयस्य माङ्गल्याः नेतृत्वं कृतम्, सञ्चितरूपेण भारतस्य पट्टेदारी-क्रियाकलापस्य आर्धाधिकं भागः अभवत् ।

एतयोः नगरयोः कार्यालयस्य माङ्गं बीएफएसआई, टेक्नोलॉजी, इन्जिनियरिंग् एण्ड् मैन्युफैक्चरिंग् इत्यादीनां विविधक्षेत्राणां कब्जाधारकैः चालिता आसीत् ।

स्थिरमागधस्य दीर्घकालीनचरणस्य अनन्तरं मुम्बईनगरे अस्मिन् त्रैमासिके महत्त्वपूर्णं ३५ लक्षवर्गफीट् लीजिंगं दृष्टम्, यत् २०२३ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य तुलने द्विगुणं स्तरम् अस्ति

मुम्बई-नगरे सर्वाधिकं नूतनं स्थानं योजितम्, कुलस्य ३० प्रतिशतं, हैदराबाद-नगरे २७ प्रतिशतं च । मुम्बईनगरे नूतनकार्यालयस्थाने महती कूर्दनं दृष्टम्, यत् ४० लक्षवर्गफीट् यावत् अभवत्, यस्य धन्यवादः अनेकाः प्रमुखाः परियोजनाः समाप्ताः अभवन् । विगत ३-४ वर्षेषु एषा बृहत्तमा त्रैमासिकवृद्धिः अस्ति ।

प्रतिवेदनानुसारं मुम्बईनगरस्य कार्यालयविपण्यं प्रबलम् आसीत् यतः नगरे चालूवर्षस्य प्रथमार्धे बहवः परियोजनाः समाप्ताः, सौदाः च सम्पन्नाः अभवन्

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रौद्योगिकी-इञ्जिनीयरिङ्गं विनिर्माणं च अग्रणीरूपेण एव अभवत्, यत् त्रैमासिकस्य कालखण्डे कुलमाङ्गस्य प्रायः आर्धं भागं कृतवान् ।

फ्लेक्स् स्पेस् इत्यत्र अपि शीर्ष ६ नगरेषु २५ लक्षं वर्गफीट् स्वस्थं पट्टे दत्तम्, यत् कस्मिन् अपि त्रैमासिके सर्वोच्चम् अस्ति । बेङ्गलूरु, दिल्ली-एनसीआर च फ्लेक्स् स्पेस लीजिंग् क्रियाकलापस्य ६५ प्रतिशतं भागं गृहीतवन्तः, येन एतेषु विपण्येषु एतादृशानां स्पेस् इत्यस्य वर्धमानमागधाः सूचिताः ।