नवीदिल्ली, उद्योगसंस्थायाः इस्मा-आँकडानां अनुसारं मंगलवासरे प्रकाशितस्य उद्योगसंस्थायाः इस्मा-आँकडानां अनुसारं देशस्य शर्करा-उत्पादनं 2023-24-वर्षस्य 15-एप्रिल-पर्यन्तं 15-एप्रिल-पर्यन्तं 31.0 मिलियन-टन-पर्यन्तं किञ्चित् न्यूनं आसीत्

२०२२-२ ऋतुस्य अस्मिन् एव काले शर्करायाः उत्पादनं ३१.२३ मिलियनटनम् आसीत् ।

भारतं विश्वस्य प्रमुखः शर्करा-उत्पादकः देशः अस्ति । अक्टोबर्-मासात् सेप्टेम्बर-मासपर्यन्तं शर्करायाः ऋतुः भवति । सम्प्रति अनिश्चितकालं यावत् शर्करानिर्यासे नियन्त्रणानि सन्ति ।

भारतीयशर्करामिलसङ्घः (ISMA) इत्यनेन २०२३-२४ ऋतुस्य शुद्धशर्कराउत्पादनस्य अनुमानं ३२ मिलियनटनं यावत् संशोधितम्।

इस्मा-संस्थायाः नवीनतम-आँकडानां अनुसारं देशस्य प्रमुख-उत्पादक-मधुर-द्रव्यस्य महाराष्ट्रे शर्करा-उत्पादनं वर्तमान-ऋतुस्य १५ एप्रिल-पर्यन्तं १०.९२ मिलियन-टन-रूपेण अधिकं आसीत्, यदा तु वर्ष-पूर्व-कालस्य १०.५९ मिलियन-टनम् आसीत्

तथैव देशस्य द्वितीयबृहत्तमशर्कराउत्पादकराज्ये उत्तरप्रदेशे उत्पादनं 10.14 मिलियनटनं यावत् वर्धितम्, यत् उक्तकालस्य 9.67 मिलियनटनं आसीत्।

परन्तु देशस्य तृतीयबृहत्तमशर्कराउत्पादकराज्ये कर्नाटकस्य 2023-24 ऋतुस्य 15 एप्रिलपर्यन्तं 5.06 मिलियनटनं यावत् उत्पादनं किञ्चित् न्यूनं आसीत्, यत् वर्षपूर्वस्य अवधिमध्ये 5.49 मिलियनटनं भवति स्म

उक्तकालखण्डे गुजरात-तमिलनाडु-देशयोः शर्करायाः उत्पादनं क्रमशः ९,१९,०० टन, ८,६०,००० टन च न्यूनम् एव अभवत् ।

इस्मा इत्यनेन उक्तं यत् अस्मिन् वर्षे एप्रिलमासस्य प्रथमपक्षे शर्कराचक्रे बन्दीकरणस्य गतिः गतवर्षस्य अपेक्षया बहु अधिका अस्ति। अस्मिन् सत्रे एप्रिल-मासस्य १५ दिनाङ्कपर्यन्तं प्रायः १२८ मिल्स-इत्यस्य परिचालनं बन्दं कृतम् अस्ति, यत् वर्ष-ag-कालस्य ५५ मिल्स्-इत्यस्य विरुद्धम् ।

समग्रतया एप्रिलमासस्य मध्यभागे गतवर्षे बन्दाः ४०१ कारखानानां विरुद्धं राष्ट्रव्यापीरूपेण ४४८ कारखानानां मर्दनकार्यक्रमाः समाप्ताः इति अत्र उक्तम्।