कोलकाता, पश्चिमबङ्गस्य पुरबा मेदिनीपुरजिल्हे काठी इत्यत्र शुक्रवासरे सीबीआई-नेतृणां द्वयोः तृणमू-काङ्ग्रेस-नेतृणां निवासस्थानेषु छापामारी कृता i २०२१ तमे वर्षे भाजपा-कार्यकर्तुः हत्यायाः i निर्वाचन-उत्तर-हिंसायाः विषये प्रचलति अन्वेषणस्य सम्बन्धे इति एकेन अधिकारीणा उक्तम्।

शुक्रवासरे प्रातःकाले सीबीआई-अधिकारिणां दलेन कथी-खण्ड-क्रमाङ्क-३ टीएमसी-नेतृणां देबाबरातापाण्डा-महोदयस्य, अन्यस्य च खण्डस्य अध्यक्षस्य नन्ददुलाल-मैती-इत्यस्य च गृहेषु छापा मारिता इति सः अवदत्।

"जनमेजय डोलुई इत्यस्य हत्यायाः सम्बन्धे पाण्डा, नन्ददुलालस्य पुत्रः अन्ये च ५२ जनानां नामकरणं कृतम् अस्ति i सम्बद्धे" इति सीबीआई-अधिकारी .

२०२ विधानसभानिर्वाचनानन्तरं निर्वाचनोत्तरहिंसायाम् भाजपाकार्यकर्ता डोलुई मृतः।

सीबीआई-अधिकारी अवदत् यत्, प्रकरणेन सह सम्बद्धे ३० जनाः प्रश्नोत्तराय आहूताः परन्तु कोऽपि न आगतः।

"एतेषां जनानां सह सम्बद्धेषु स्थानेषु वयं छापां कुर्मः। तेषां प्रश्नस्य आवश्यकता वर्तते" इति सः अवदत्।