“वाघ नखः” १९ जुलै दिनाङ्के सतारानगरस्य सर्वकारीयसङ्ग्रहालये स्थापितः भविष्यति यत्र सम्भाजी, शिवाजीवंशजाः, मुखियाः च आगमिष्यन्ति” इति मन्त्री सभायां अवदत्।

मन्त्री अवदत् यत् गतवर्षे लण्डन्-नगरस्य भ्रमणकाले सः व्याघ्नखान् त्रिवर्षीयप्रदर्शनाय आनेतुं सम्झौतां कृतवान्।

“एते व्याघ्रनखाः भारतात् लण्डन्नगरं वाहयित्वा १८७५ तमे वर्षे १८९६ तमे वर्षे च प्रदर्शितस्य अनन्तरं राज्यसर्वकारेण प्रदर्शनार्थं एकवर्षपर्यन्तं व्याघ्रनखान् दातुं सहमतः सन् स्वस्य संचारं संग्रहालयं प्रति प्रेषितम् आसीत् परन्तु राज्यसर्वकारस्य नवीनप्रयत्नानन्तरं संग्रहालयः वर्षत्रयं यावत् व्याघ्नखं दातुं सहमतः अस्ति” इति मन्त्री अवदत्।

सः अवदत् यत् “वाघ नखः” जनानां कृते प्रेरणायाः, ऊर्जायाः च स्रोतः अस्ति।

व्याघ्रनखानां प्रामाणिकतायाः विषये मन्त्री अवदत् यत् एकेन एव इतिहासकारेन प्रश्नः कृतः परन्तु प्रायः सर्वकारस्य कदमः जनानां स्वागतं कृतवान् अस्ति।

“शिवाजी-भक्ताः बहवः अफजलखानस्य समाधि-समीपे अतिक्रमणं दूरीकर्तुं आग्रहं कृतवन्तः । २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ५ दिनाङ्के तस्य ध्वंसनस्य निर्णयः अभवत् । २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य १० दिनाङ्के अतिक्रमणं दूरीकृतम्” इति मन्त्री अवदत् ।

सः अवदत् यत् तदा शिवाजी-भक्ताः राज्यसर्वकाराय लण्डन्-नगरस्य संग्रहालये वर्तमानकाले स्थापितानां व्याघ्नखानां विषये सूचनां दत्तवन्तः ।

“राज्यसर्वकारेण प्रधानमन्त्रिणा नरेन्द्रमोदीना सह पत्राचारः कृतः, यूके-प्रधानमन्त्री च लण्डन्-नगरस्य विक्टोरिया-अल्बर्ट्-सङ्ग्रहालयेन च सह अपि पत्राचारः कृतः । ऐतिहासिकप्रदर्शनार्थं वर्षत्रयं यावत् व्याघ्नखान् पुनः आनेतुं संग्रहालयेन सह सर्वकारेण ज्ञापनपत्रं कृतम् अस्ति” इति मन्त्री अवदत्।