पाकिस्तानस्य इस्लामाबादनगरे सोमवासरे भारताय १९६५ तमे वर्षे १९७१ तमे वर्षे च युद्धेषु लापतानां रक्षाकर्मचारिणां सूचीं समर्पिता इति विदेशकार्यालयेन उक्तम्।

भारतं पाकिस्तानं च नूतनदिल्ली इस्लामाबादयोः युगपत् कूटनीतिकमार्गेण परस्परं निग्रहे स्थितानां नागरिककारागारकारिणां मत्स्यजीविनां च सूचीनां आदानप्रदानं कृतवन्तौ इति तत्र उक्तम्।

विदेशकार्यालयेन विज्ञप्तौ उक्तं यत्, “१९६५ तमे वर्षे १९७१ तमे वर्षे च युद्धात् आरभ्य भारतस्य निग्रहे इति मन्यमानस्य ३८ लापता पाकिस्तानी रक्षाकर्मचारिणां सूची अपि पाकिस्तानेन समर्पिता

पाकिस्तानेन पाकिस्तानीकारागारेषु २५४ भारतीयानां अथवा भारतीयानां इति विश्वासितानां नागरिककारागाराणां मत्स्यजीविनां च सूचीं समर्पिता, भारतेन तु भारतीयकारागारेषु ४५२ पाकिस्तानीअथवा पाकिस्तानी इति मन्यमानानां नागरिककारागारकारिणां मत्स्यजीविनां च सूची साझा कृता इति उक्तवान्‌।

द्विपक्षीय-वाणिज्यदूतावाससम्झौते २००८ इत्यस्य प्रावधानानाम् अन्तर्गतं प्रतिवर्षं जनवरी-मासस्य प्रथमदिनाङ्के, जुलै-मासस्य प्रथमे दिने च एतादृशानां सूचीनां आदान-प्रदानं भवति ।

विदेशकार्यालयेन उक्तं यत् भारते दण्डं सम्पन्नवन्तः सर्वेषां पाकिस्तानीबन्दीनां शीघ्रं मुक्तिं स्वदेशं प्रत्यागन्तुं च सर्वकारेण आह्वानं कृतम्।

“शारीरिक-मानसिक-चुनौत्य-क्षतिग्रस्त-कारागार-सहिताः विविध-पाकिस्तान-कारागार-कारिणीनां कृते विशेष-वाणिज्यदूतावास-प्रवेशस्य अनुरोधः कृतः अस्ति, तेषां राष्ट्रिय-स्थितेः शीघ्रं पुष्ट्यर्थं च” इति तत्र उक्तम्

पाकिस्तानेन भारतेन अपि आग्रहः कृतः यत् तेषां मुक्तिं, स्वदेशप्रत्यागमनं च प्रतीक्षमाणानां सर्वेषां पाकिस्तानी-अथवा पाकिस्तानी-बन्दीनां सुरक्षां, सुरक्षां, कल्याणं च सुनिश्चितं करोतु इति

सर्वकारस्य प्रयत्नस्य भागत्वेन २०२३ तमे वर्षे ६२ पाकिस्तानीकारागारस्य, चालूवर्षे च ४ कैदिनां स्वदेशप्रत्यागमनं अद्यावधि सुरक्षितम् इति विदेशकार्यालयेन उक्तम्।