कोलकाता, वर्तमानविजेता मोहुनबागान् सुपर जाइन्ट् अत्र २७ जुलै दिनाङ्के डुराण्ड् कपस्य उद्घाटनक्रीडायां कश्मीरस्य डाउनटाउन हीरोस् एफसी इत्यनेन सह मेलनं करिष्यति, एमबीएसजी-पूर्वबङ्गयोः मध्ये बहुप्रतीक्षितः कोलकाता-डर्बी-क्रीडा अपि अन्तिमः समूहक्रीडा भविष्यति , अगस्तमासस्य १८ दिनाङ्के भविष्यति।

एशियायाः प्राचीनतमस्य विश्वस्य पञ्चमस्य प्राचीनतमस्य च स्पर्धायाः १३३ तमे संस्करणं चतुर्षु नगरेषु — असमस्य कोलकाता, कोकराझार, मेघालयस्य शिलाङ्ग, झारखण्डस्य जमशेदपुर च — क्रीडति।

यदा क, ख, ग इत्येतयोः समूहयोः मेलनानि कोलकातानगरे भविष्यन्ति, तदा प्रथमवारं आयोजकत्वेन जमशेदपुरनगरे प्रथमः मेलः यत्र समूहः डी-क्रीडाः भविष्यति, तत्र जमशेदपुर-एफसी-क्रीडासमूहस्य बाङ्गलादेशसेना-फुटबॉल-दलस्य विरुद्धं भविष्यति — विदेशीयद्वयेषु अन्यतमम् स्पर्धायां पक्षाः ।

समूह ई-क्रीडाः ३० जुलै दिनाङ्के कोकराझार-नगरे आरभ्यन्ते यत्र स्थानीय-दलस्य बोडोलैण्ड्-एफसी-क्रीडायाः आईएसएल-पक्षस्य नॉर्थईस्ट्-युनाइटेड्-एफसी-क्रीडायाः विरुद्धं भविष्यति ।

प्रथमवारं डुराण्ड् कप-क्रीडायाः अपि आयोजनं करिष्यमाणं शिलाङ्ग-नगरं अगस्त-मासस्य द्वितीये दिनाङ्के नेपालस्य त्रिभुवन-सेना-फुटबॉल-दलस्य विरुद्धं समूह-एफ-क्रीडायाः प्रथमे क्रीडायां शिलाङ्ग-लाजोङ्ग-एफसी-क्रीडासमूहस्य क्रीडा भविष्यति

राष्ट्रपतिः द्रौपदी मुर्मूः अद्यैव नवीदिल्लीनगरे शताब्दपुराणस्य स्पर्धायाः ट्राफीभ्रमणस्य ध्वजं कृतवान् आसीत् ।

कोलकातानगरस्य विवेकानन्दयुबाभारतीक्रिरङ्गन-किशोरभारतीक्रिरङ्गन-क्रीडाङ्गणयोः, जमशेदपुर-नगरस्य जेआरडी-टाटा-क्रीडा-सङ्कुलस्य, कोकराझार-नगरस्य एसएआइ-क्रीडाङ्गणस्य, शिलाङ्ग-नगरस्य जवाहरलाल-नेहरू-क्रीडाङ्गणस्य च कुलम् ४३-क्रीडाः भविष्यन्ति

कुलम् २४ दलाः षट् समूहेषु विभक्ताः सन्ति यत्र षट् समूहस्य शीर्षस्थाने स्थापिताः द्वे च उत्तमद्वितीयस्थाने स्थापिताः दलाः नकआउट्-क्रीडायाः योग्यतां प्राप्तुं निश्चिताः सन्ति