ताशिगाङ्ग (HP), १५,२५६ फीट् ऊर्ध्वतायां हिमयुक्तेषु हिमालयेषु उच्चैः न्यस्तः अयं लघुग्रामः, यस्मिन् विश्वस्य सर्वोच्चं मतदानकेन्द्रं केवलं ६२ मतदातानां सेवां करोति, जलवायुपरिवर्तनस्य कठोरतमविषमतासु जीवितस्य च कथां कथयति

यथा ताशिगाङ्गः, समीपस्थः गेटे च सप्तचरणीयनिर्वाचनानां अन्तिमे ला इत्यस्मिन् शनिवासरे मतदानस्य सज्जतां कुर्वन्ति, तथैव क्षीणमानस्य कृषिस्य सम्मुखे कार्याणां आजीविकायाः ​​च मागः निर्जनस्य, उबड़-खाबडस्य परिदृश्ये उच्चैः प्रतिध्वनयति, जलं मार्गाश्च उच्चैः प्रतिध्वनन्ति।

उदाहरणार्थं कलजाङ्ग डोल्मा इत्यस्याः कथनमस्ति यत् राज्यस्य लोककल्याणविभागेन कार्यं त्यक्त्वा स्वपुत्र्याः स्कूलशुल्कं दातुं सा संघर्षं करोति, यत् मासे "सभ्य" १३,००० रुप्यकाणि ददाति। तस्याः षड्जनानाम् परिवारः कृषिकार्यं प्रति प्रत्यागतवान् यत् तेषां प्राथमिकं आयस्य स्रोतः आसीत् यावत् डोल्मा अनुबन्धिककार्यकर्तारूपेण पीडब्ल्यूडी इत्यस्य रोआ निर्माणदले न सम्मिलितवती।ते मुख्यतया मटरं उत्पादयन्ति किन्तु तत् कष्टेन एव जीवनयापनार्थं पर्याप्तम्।

"मटरस्य उत्पादनं दशकपूर्वं १०० गन्नी-बोराभ्यः अधुना २०-२५ बोरेभ्यः न्यूनीकृतम् अस्ति । फलतः वयं न्यूनानि राशनं क्रीणामः, न्यूनतया च उपभोगं कुर्मः" इति डोल्मा अवदत्

यतः ताशिगङ्गस्य विद्यालयः नास्ति, तस्मात् तस्याः पञ्चवर्षीयः पुत्री लहौल्-स्पिटी-मण्डलस्य मुख्यालये काजा-नगरे आवासीयविद्यालये अध्ययनं करोति, यत् प्रायः ३० कि.मी."मम कार्यं गतं कृषिः च क्षीणः जातः, अस्मिन् वर्षे अस्माकं कन्यायाः स्कूशुल्कं कष्टेन एव दातुं शक्नुमः" इति ३० वर्षीयः स्मितं कर्तुं प्रयतमानोऽपि वास्तविकरूपेण सफलः न अभवत्

न केवलं सा एव कार्यं त्यक्तवती अस्ति। अन्ये कतिपये ये तस्याः सदृशाः अनुबन्धिककार्यकर्तारः कार्यं कृतवन्तः ते अनिश्चिततायाः सह ग्रस्ताः सन्ति तथा च तेभ्यः स्थायीकार्यं दातुं th सर्वकारं पृष्टवन्तः। कृषिः केवलं अधिकं व्यवहार्यः नास्ति इति ते अवदन्।

विश्वस्य सर्वोच्चमतदानकेन्द्रं २०१९ तः अभिलेखपुस्तकेषु स्थापितं ताशिगाङ्ग-नगरे जलस्य अभावेन कृषिः वर्धमानः कठिनः अभवत्ताशिगाङ्गः स्पिटी उपत्यकायाः ​​भागः अस्ति, यत् वर्षाछायायां स्थितम् अस्ति अतः वर्षा अल्पा वा नास्ति वा । जनाः हिमशैलानां, हिमपातस्य च उपरि अवलम्बन्ते fo जलम् । परन्तु हिमशैलाः द्रुतगत्या पश्चात्तापं कुर्वन्ति, वर्षेषु हिमपातः मधुमक्खी न्यूनीभवति, यत् जलवायुपरिवर्तनस्य प्रत्यक्षं परिणामः इति विशेषज्ञाः वदन्ति

भारत-चीन-सीमायाः समीपे स्थिता स्पीति-उपत्यका मण्डी-लोकसभा-सीटस्य भागः अस्ति, हिमाचलप्रदेशस्य चतुर्णां संसदीयक्षेत्रेषु अन्यतमः, भारते च द्वितीयः बृहत्तमः बालिवुड् अभिनेत्री कङ्गना रणौतः निर्वाचनक्षेत्रे काङ्ग्रेसविक्रमादित्यसिंहस्य विरुद्धं वर्तते।

ताशिगाङ्ग-नगरस्य ६२ मतदातानां सेवां कुर्वन्तं ताशिगाङ्ग-नगरस्य मतदानकेन्द्रं आदर्शमतदान-स्थानकं कृतम् अस्ति ।हिमालयननीतिअभियानस्य गैरसरकारीसंस्थायाः गुमानसिंहस्य मते ताशिगङ्ग-गेटे इत्यादीनां उच्च-उच्च-ग्रामेषु सिञ्चनार्थं, घरेलु-आवश्यकतानां च कृते जलं प्रदातुं ये धाराः, तडागाः च तापमानस्य वर्धने, अपर्याप्तहिमपातस्य च कारणेन शीघ्रं शुष्काः भवन्ति

अस्मिन् प्रदेशे वर्षायाः हिमपातस्य च एकमात्रं स्रोतः पश्चिमविकारः (WD) अस्ति, ये न्यूनदाबव्यवस्थाः भूमध्यसागरीयप्रदेशात् गच्छन्ति ।

"डब्ल्यूडी-इत्यस्य आवृत्तिः न्यूनीकृता, जनाः च निवेदयन्ति यत् हिमपातः शिशिरस्य उत्तरभागे स्थानान्तरितम् अस्ति, यत् कृषिकार्यस्य कृते अतीव विलम्बः भवति" इति केन्द्रीयपृथिवीविज्ञानमन्त्रालयस्य पूर्वसचिवः माधवन राजीवनः वदतिपरिवर्तनशीलजलवायुः एतेषु ग्रामेषु परिवारेषु क्षतिं गृह्णाति, येषु आजीविकायाः ​​विकल्पाः अल्पाः सन्ति ।

स्वस्य याकस्य परिचर्या कुर्वन् ५४ वर्षीयः तंजिन् टक्पा इत्यनेन उक्तं यत् ताशिगाङ्गस्य समीपस्थग्रामस्य निवासिनः ग्रीष्ममासेषु केवलं हरितमटरं यवं च उत्पादयन्ति यत्र तापमानं ५ तः २० डिग्री सेल्सियसपर्यन्तं भवति।

शिशिरः कठोरः, अनातिथ्यपूर्णः च भवति, यत्र तापमानं न्यूनतमं ३५ डिग्री सेल्सियसपर्यन्तं न्यूनं भवति । पर्वताः हिमे दग्धाः एव तिष्ठन्ति, ताशिगाङ्ग-नगरात् काजा-नगरं सम्बद्धः एकमात्रः मल-रोआ च निरुद्धः अस्ति, येन परिवाराः षड्मासान् यावत् पङ्क-इष्टका-गृहेषु एव सीमिताः सन्तिपीडब्ल्यूडी-समूहस्य मार्गनिर्माणदलेन सह कार्यं कुर्वन् पुत्रः तकपा नियमितरूपेण कार्यं कृत्वा वर्षपर्यन्तं स्थिरं आयं प्राप्स्यति इति अवदत् ।

बधिरकर्णेषु पतित्वा स्वकार्यस्य नियमितीकरणस्य आग्रहेण ताशिगङ्गनगरस्य तकपासाईपरिवारैः लोकसभानिर्वाचनस्य बहिष्कारस्य निर्णयः कृतः आसीत्

परन्तु केचन राजनेतारः आगत्य अवदन् यत् ते केवलं तदा एव साहाय्यं कर्तुं शक्नुवन्ति यदा th ग्रामस्य निवासिनः जूनमासस्य प्रथमदिनाङ्कस्य निर्वाचनकाले मतदानं कुर्वन्ति।"ते सर्वे वदन्ति यत् ते अस्मान् जलं स्थायीकार्यं च प्रदास्यन्ति यदि ते विजयं प्राप्नुवन्ति अस्माकं के विकल्पाः सन्ति? वयं सर्वे इदानीं मतदानं कर्तुं निश्चयं कृतवन्तः यत् सिञ्चनार्थं रोजगारार्थं च जलस्य माङ्गल्याः पूर्तिः भवति" इति २३ वर्षीयः कुंचोक् चोडेन् कथित ।

कथाः विस्तृतप्रतिध्वनिं प्राप्नुवन्ति।

कुलजनसंख्या प्रायः ३० जनानां गेटेग्रामस्य ४० वर्षीयः काल्जाङ्ग नामगियाल् इत्यनेन उक्तं यत्, समुचितमार्गस्य अभावात् निवासिनः प्रमुखाणि आव्हानानि सम्मुखीकुर्वन्ति।"ताशिगाङ्ग, गेटे, किब्बर् इत्यादीन् ग्रामान् काजा वा इत्यनेन सह सम्बद्धः कच्चामार्गः प्रायः २५-३० वर्षपूर्वं निर्मितः। पुक्कामार्गः अत्र पर्यटकान् आनेतुं शक्नोति यत् अस्मान् अन्यं आजीविकायाः ​​विकल्पं दास्यति" इति सः अवदत्।

मुख्यप्रतियोगिनां कोऽपि आगतः वा इति पृष्टः सः हसति स्म, "द्व्यषष्टिः तेषां कृते ver अल्पसंख्या अस्ति" इति ।

निवासिनः घरेलु-कृषि-आवश्यकतानां कृते जलप्रदायार्थं स्त्रोतानां उपरि निर्भराः भवन्ति । यतः हिमपातः न्यूनः भवति, विलम्बेन च भवति, वसन्ताः पर्याप्तरूपेण पुनः चार्जाः न भवन्ति इति सः अवदत्।ताशिगाङ्ग-नगरस्य ६० वर्षीयः तन्जिन् तुम्डन् इत्यादयः जनाः गृहस्थं अपि उद्घाटितवन्तः, परन्तु मार्गस्य अभावात् ग्रामे एकरात्रौ कोऽपि पर्यटकः तिष्ठति ।

किं निर्वाचनं तेषां कृते वस्तुतः परिवर्तनं करिष्यति ? ग्रामजना: अवश्यमेव आशां कुर्वन्ति