पुणे (महाराष्ट्र)[भारत], केन्द्रीयरेलवे, पुणे इत्यनेन हॉकीमहाराष्ट्रस्य आश्रये आयोजिते हॉकीपुणेलीग २०२४-२५ वरिष्ठविभागस्य मुठभेड़े पूर्णाङ्कान् प्राप्तुं भारतस्य खाद्यनिगमस्य, पुणे इत्यस्य विरुद्धं युद्धं कृत्वा ६-५ इति स्कोरेन युद्धं कृतम्, मंगलवासरे नेहरूनगर-पिम्परी-नगरस्य मेजर-ध्यानचन्द-क्रीडाङ्गणे।

दिवसस्य अन्तिमे मेलने भारतीय खाद्यनिगमः (FCI) स्कोरस्य आरम्भं कृतवान् यदा राज पाटिल् (१३ तमे) गोलं कृत्वा १-० इति स्कोरं कृतवान् । तदनन्तरं केन्द्रीयरेलवे विशालपिल्लय (25th - p.c), प्रजवाल मोरकर (28th - p.c) तथा स्टीफन स्वामी (30th) इत्येतयोः माध्यमेन त्रीणि गोलानि कृत्वा 3-1 इति स्कोरेन अग्रे गतः।

तदनन्तरं एफसीआई इत्यनेन द्विवारं, आकाशपवारः (३१तमः), मनप्रीतसिंहः (३३तमः) गोलानि कृत्वा ३-३ इति स्कोरः समतलः अभवत् ।

ततः केन्द्रीयरेलवे अनिकेतमुट्ठिया (३६ तमे), विशालपिल्लय (४१), स्टीफन् स्वामी (३६) च क्रमशः त्रीणि जालपुटं कृत्वा ६-३ इति स्कोरेन अग्रतां प्राप्तवती।

कठिनतया धक्कायमानः एफसीआई अजयनायडु (48th - p.c), आकाशपवार (49th) इत्यस्य माध्यमेन मार्जिनं न्यूनीकृतवान् परन्तु अन्तिमस्कोरलाइने 6-5 इति स्कोरेन न्यूनः अभवत्।

जूनियरविभागे हॉकी लवर्स् एकेडमी पीसीएमसी एकेडमी ५-१ इति स्कोरेन पराजितवती, हॉकी लवर्स् स्पोर्ट्स् क्लब् इत्यनेन पुणे मैजिशियन्स् इत्यस्य उपरि ११-० इति स्कोरेन विजयः पञ्जीकृतः ।

परिणामाः

कनिष्ठ विभाग

पूल-ए: हॉकी प्रेमी अकादमी : 5 (साहिल सापकल तृतीय; संग्राम पोलेकर 14वें; केतन भामने 32वें; अमित राजपूत 43वें; निर्मल सैनी 51वें) ने पीसीएमसी अकादमी: 1 (नुमैर शेख 53वें) पराजित किया। एच् टी : २-०

पूल-बी: हॉकी प्रेमी स्पोर्ट्स क्लब: 11 (आकाश बेलित्कर 8वीं - पी.सी., 11वीं, 40वीं, 49वीं; सिद्धार्थ निमकार 23वीं; हितेश कल्याणा 41वीं, 45वीं - पी.सी., 51वीं, 55वीं; हिमांशु गारसुंद 58वीं- पी.सी पुणे जादूगर: 0. एचटी: 3-0

वरिष्ठ विभागः १.

केन्द्रीय रेलवे, पुणे: 6 (विशाल पिल्लय 25th - p.c, 41st - p.c; प्रजवाल मोरकर 28th - p.c; स्टीफन स्वामी 30th, 46th - p.c; अनिकेत मुट्ठिया 36th) ने भारतीय खाद्य निगम, पुणे: 5 (राज पाटिल 13th; आकाश पवार 31वीं, 49वीं; एच् टी : ३-० ।