नवीदिल्ली [भारत], हैदराबादनगरे इरान्-वाणिज्यदूतावासः इराण-निर्वाचनस्य योग्यमतदातृणां कृते मतपेटिकां स्थापितवान् यत् ते चतुर्दशे राष्ट्रपतिनिर्वाचने मतदानं कर्तुं शक्नुवन्ति यत् इरान्देशे भवति, यतः अन्तिमः राष्ट्रपतिः इब्राहिम रायसी हेलिकॉप्टरदुर्घटने मृतः गतमासे।

ए.एन.आइ.

"अस्माकं इरान्-देशे अन्येषु च विश्वस्य नगरेषु चतुर्दशं राष्ट्रपतिनिर्वाचनं भवति, भारते, मुम्बई-नगरे, पुणे-देशे च अन्ये त्रीणि मतपेटिकाः सन्ति। अस्माकं कृते एतत् निर्वाचनं भवति। वयं प्रातः ८ वादने निर्वाचनप्रक्रियाम् आरब्धवन्तः, वयं च ६ वादनपर्यन्तं निरन्तरं भविष्यामः pm अस्मिन् निर्वाचने इराणीवंशस्य ईरानीजनाः भागं गृह्णन्ति इति वयं अपेक्षामहे अवश्यं अत्रत्याः सर्वे ईरानीनिवासिनः मतदानस्य योग्याः न सन्ति" इति हैदराबादनगरे इराणस्य महावाणिज्यदूतावासः अवदत्।

ततः परं सः अपि स्पष्टीकरोति यत् येषां कृते ईरानी-राहत्यपत्राणि सन्ति, समग्रं ईरानी-राष्ट्रीयता च सन्ति ते अस्मिन् निर्वाचने भागं ग्रहीतुं शक्नुवन्ति

"इरान् भिन्नानि निर्वाचनानि आयोजयति स्म, भवेत् संसदस्य, नगरानां, राष्ट्रपतिनिर्वाचनस्य वा। एषा लोकतन्त्रस्य व्यवस्था अस्ति यस्मिन् जनाः स्वभविष्यस्य निर्णयं करिष्यन्ति" इति महदी शाहरोखी अवदत्।

इराणस्य वाणिज्यदूतावासेन अपि उक्तं यत् हैदराबादनगरे इराणस्य समुदायः लघुः अस्ति, यत्र प्रायः सहस्रं सदस्याः सन्ति, सः अपि स्पष्टं कृतवान् यत् भारतीयराष्ट्रीयतायुक्ताः ईरानीजनाः यद्यपि इरान्देशे जन्म प्राप्य मतदानस्य योग्याः न सन्ति।

"यथा मया भवद्भ्यः उक्तं, अत्र हैदराबादनगरे अस्माकं लघुसमुदायः अस्ति। ईरानीजनानाम् संख्या १,००० परिमितः भवितुम् अर्हति, परन्तु तेषां आवासीयस्थितिः भिन्ना इति कारणतः मम सटीकसङ्ख्या नास्ति। यथा मया भवद्भ्यः उक्तं, यदि तेषां भारतीयः अस्ति राष्ट्रीयता, यदा ते इरान्-देशस्य, ईरानी-पृष्ठभूमितः, परन्तु ते मतदानस्य योग्याः न सन्ति” इति महदी शाहरोखी अवदत्।

तदनन्तरं बेङ्गलूरुनगरे निवसतः ईरानी निवासी समयी बिशरती अपि ए.एन.आइ. सा भारतीयपतिना बालकैः सह बेङ्गलूरुनगरे निवसति ।

ए.एन.आइ.

"मम नाम समयी बिशरती। अहं मम भारतीयपतिना बालकैः सह बेङ्गलूरुनगरे निवसन् ईरानीनिवासी अस्मि। वयं बेङ्गलूरुतः सार्धदशघण्टाभ्यः अधिकं दूरं वाहनद्वारा गतवन्तः। समग्रं परिवारं, अहं शिरः रबरं यावत् अधः गतवान्, येन ते मम पोषणं कर्तुं शक्नुवन्ति मतपेटिकायां मम मतदानं कर्तुं" इति बेङ्गलोर्-नगरे निवसन् ईरानी-निवासी अवदत् ।

मतदानं कृत्वा सा अवदत् यत्, सा योग्यतायाः समयात् इराणस्य राष्ट्रपतिनिर्वाचने मतदानं कुर्वती अस्ति, अपि च सा अपि प्रकटितवती यत् भारते एतत् द्वितीयवारं मतदानं कृतवती, प्रथमं मतदानं बेङ्गलूरुनगरे अधुना हैदराबादनगरे च कृतम्।

न, अहं मतदानं कर्तुं योग्यः अभवम् इति मन्ये। अतः एतत् १४तमं राष्ट्रपतिनिर्वाचनं यस्मिन् अहं भागं गृह्णामि। पूर्वनिर्वाचने च अहं इरान्देशे आसम्, अतः इरान्देशे स्थित्वा अहं मतदानं कृतवान्। ततः च एतत् द्वितीयं निर्वाचनं यस्मिन् अहं भारते मतदानं करोमि। प्रथमः बेङ्गलूरुनगरे आसीत् । द्वितीयः हैदराबाद-नगरे अस्ति । उवाच समयी बिशरती।

अस्मिन् वर्षे मेमासस्य १९ दिनाङ्के हेलिकॉप्टरदुर्घटने दुःखदं भाग्यं प्राप्तस्य इब्राहिम रैसी इत्यस्य उत्तराधिकारिणः निर्वाचनाय शुक्रवासरे इरान्देशे तत्कालीनराष्ट्रपतिनिर्वाचनार्थं निर्वाचनं उद्घाटितम् अस्ति। देशे सर्वत्र मस्जिदाः, विद्यालयाः च समाविष्टाः सार्वजनिकस्थानेषु ५८,६४० मतदानकेन्द्राणि स्थापितानि सन्ति ।

उल्लेखनीयं यत् एतेषु भारतीयनगरेषु मतदानकेन्द्राणि स्थापितानि सन्ति, येन भारते निवसन्तः ईरानीजनाः मतदानं कर्तुं शक्नुवन्ति