नवीदिल्ली, हुण्डाई इत्यस्य निगमसामाजिकदायित्वविभागः द हुण्डाई मोटर इण्डिया फाउण्डेशन इत्यनेन सोमवासरे २० पैरा-एथलीट्-क्रीडकानां त्रयवर्षेभ्यः समर्थनार्थं उपक्रमस्य घोषणा कृता।

स्वस्य 'समर्थ-पैरा-स्पोर्ट्स् प्रोग्राम्' इत्यस्य भागत्वेन वाहननिर्मातृणा गोस्पोर्ट्स् फाउण्डेशन इत्यनेन सह सहकार्यं कृतम् अस्ति ।

एषा उपक्रमः पैरा-एथलीट्-क्रीडकानां कृते संरचितसमर्थनं प्रदातुं विनिर्मितः अस्ति, यत्र आर्थिकसहायता, विशेषज्ञक्रीडाविज्ञानमार्गदर्शनं, सहायकयन्त्राणां प्रवेशः, मृदुकौशलविकाससहायता, प्रसिद्धप्रशिक्षकाणां मार्गदर्शनं च सन्ति

हुण्डाई मोटर इण्डिया इत्यस्य एमडी उन्सू किमः अवदत् यत्, "पैरा-एथलीट्-क्रीडकानां समर्थनं कृत्वा अस्माकं प्रयासः अस्ति यत् तेषां अविश्वसनीयप्रतिभां विश्वमञ्चे प्रदर्शयितुं तेषां रुचिं साधयितुं च अवसरं दातुं शक्नुमः।

कार्यक्रमे एथलेटिक्स, तैरणं, बैडमिण्टन, धनुर्विद्या च सहितं अष्टसु प्रमुखक्रीडावर्गेषु प्रतिभाशालिनः क्रीडकाः चिह्निताः सन्ति।