नवीदिल्ली, दिल्लीराज्यस्य उपभोक्तृविवादनिवारणआयोगेन हुण्डाई मोटर्स् इण्डिया इत्यस्य निर्माता ग्राहकसम्बन्धकार्यालयं च अधिकृतविक्रेतुः किमपि दुष्कृतं वा चूकं वा उत्तरदायी न इति कृत्वा जिलामञ्चस्य आदेशं समर्थितम्।

अधिकृतविक्रेता बुकिंग् राशिं प्राप्य कारं न वितरितवान्।

आयोगः -- यस्मिन् अध्यक्षा न्यायमूर्तिः संगीतालालधिङ्गरा सदस्यः जेपी अग्रवालः च सन्ति -- दिल्लीमण्डलमञ्चस्य आदेशस्य विरुद्धं अपीलं श्रुत्वा आसीत्, यस्मिन् २०१५ तमस्य वर्षस्य जनवरीमासे हुण्डाई मोटर्स् इण्डिया इत्यस्य मुख्यकार्यालयः तस्य ग्राहकसम्बन्धकार्यालयः च इति मायापुरीनगरे सुहृत हुण्डाई इत्यनेन प्रतिबद्धताभङ्गस्य उत्तरदायी न आसन्।

मञ्चेन तु अधिकृतविक्रेतारं ३.३२ लक्षरूप्यकाणां बुकिंगराशिं प्रतिदातुं, १०,००० रुप्यकाणां मुकदमव्ययस्य च दानाय निर्देशः दत्तः इति आयोगेन उल्लेखितम्।

दिल्लीराज्यस्य उपभोक्तृविवादनिवारणआयोगेन अपि अवलोकितं यत् उपभोक्ता मञ्चस्य आदेशस्य विरुद्धं अपीलं कृतवान्, तस्य निर्देशान् निष्पादयितुं न शक्यते इति दावान् कृतवान् यतः विक्रेता शोरूमं बन्दं कृतवान् अस्ति तथा च वर्तमानपतेः नास्ति।

उपभोक्ता अपीलं कृतवान् यत्, फलतः चेन्नई-नगरस्य हुण्डाई-मोटर्स् इण्डिया-लिमिटेड्, दिल्ली-नगरस्य मथुरा-मार्गे स्थितस्य तस्य ग्राहकसम्बन्धकार्यालयस्य च उत्तरदायित्वं भवति

आयोगेन निर्मातुः निवेदनानि अवलोकितानि यत् तस्य दायित्वं वारण्टीदायित्वपर्यन्तं सीमितम् अस्ति तथा च वाहनस्य खुदराविक्रयेण सह कस्यापि विषयस्य उत्तरदायी भवितुम् अर्हति।

अस्मिन् मासे प्रारम्भे पारिते आदेशे आयोगेन उक्तं यत् निर्मातुः दायित्वं स्थापयितुं कोऽपि निर्माता-विक्रेता-सम्झौता अभिलेखे न स्थापितः।

"वयं टिप्पणीं कुर्मः यत् अपीलार्थिना (उपभोक्तृणा) प्रतिवादी नम्बर १ (अधिकृत शोरूम) इत्यस्मै दत्तं ३.३२ लक्षरूप्यकाणि बुकिंग् राशिं कृते आसीत्, प्रतिवादी नम्बर २ (मुख्यकार्यालयः) प्रतिवादी नम्बर ३ (ग्राहकसम्बन्धकार्यालयः) च स्थानान्तरिताः न आसन्। यथा फलतः अनुबन्धस्य गोपनीयता नास्ति, ते उत्तरदायी न भवितुम् अर्हन्ति" इति तत्र उक्तम् ।

आयोगेन अपीलं खण्डितं यत् निर्माता तस्य दिल्लीकार्यालयः च विक्रेतुः "किमपि दुष्कृतं वा लोपं वा" कर्तुं उत्तरदायी न भवितुम् अर्हति इति।