बिलासपुर (HP), Jul 11( ) उत्तरभारतस्य प्रसिद्धशक्तिपीठस्य माताश्री नैनादेवीमन्दिरस्य 5 अगस्ततः 14 अगस्तपर्यन्तं श्रावण अष्टमीमेला भविष्यति इति उपायुक्त बिलासपुरः आबिद हुसैन सादिकः गुरुवासरे अत्र उक्तवान्।

सादिकः अवदत् यत् मेलायां मन्दिरं भक्तानाम् कृते २घण्टां यावत् उद्घाटितं भविष्यति, केवलं रात्रौ एकघण्टां स्वच्छतायै, अपराह्णे किञ्चित् समयं अलङ्कारार्थं, अर्पणार्थं च विहाय।

अप्रियघटनानां निवारणाय निगरानीयार्थं उच्चप्रौद्योगिकीयुक्तानि ड्रोन्-यानानि उपयुज्यन्ते इति उपायुक्तः सभायाः समये अवदत्।

सः अवदत् यत् अतिरिक्त उपायुक्तः बिलासपुरः मेला अधिकारी, उपविभागीयदण्डाधिकारी सहायकमेला अधिकारी, सहायकपुलिस अधीक्षकः पुलिस मेला अधिकारी, पुलिस उपाधीक्षकः सहायकपुलिस मेला अधिकारी इति नियुक्तः अस्ति।

मेलायां लंगरस्य आयोजनार्थं सादिकः अवदत् यत् shrinainadevi.com इत्यत्र आवेदनं करणीयम्।

विधिव्यवस्थां निर्वाहयितुम् मेलाक्षेत्रं १८ क्षेत्रेषु विभक्तं भविष्यति इति सः अवदत्। आपत्कालस्य निवारणाय पुलिसकमाण्डोदलस्य निर्माणमपि भविष्यति, सर्वेषां क्षेत्राणां निरीक्षणं नियन्त्रणकक्षात् भविष्यति।

प्रथमवारं आगमनभवनात् १५० तः २०० पर्यन्तं भक्तानां समूहाः प्रेषिताः भविष्यन्ति येन जनसमूहस्य नियन्त्रणे सहायता भवति इति सः अजोडत्।

उपायुक्तेन अधिकारिभ्यः निर्देशः दत्तः यत् मेलाकाले शौचालयानां नियमितरूपेण स्वच्छता, भक्तानां कृते समुचितं पेयजलस्य सुविधाः च उपलभ्यन्ते इति सुनिश्चितं कुर्वन्तु। मेला आरम्भात् पूर्वं मार्गाणां मरम्मतं कर्तुं लोकनिर्माणविभागस्य अधिकारिभ्यः अपि निर्देशः दत्तः।