शिमला (हिमाचलप्रदेश) [भारत], हिमाचलप्रदेशविधानसभा अध्यक्षः कुलदीपसिंहपथानिया बुधवासरे अध्यक्षस्य निर्णयसम्बद्धानां टिप्पण्याः विषये विपक्षस्य नेता जयरामठाकुरं सावधानं कृत्वा तस्य विरुद्धं कार्यवाही कर्तुं शक्यते इति अवदत्।

शिमलानगरे पत्रकारैः सह पठानिया अवदत् यत्, "सभापतिस्य अधिकारक्षेत्रस्य सीमायाः च विषये टिप्पणीं कर्तुं विपक्षस्य नेतारं आह्वानं करिष्यामि। अहं तस्य विरुद्धं कार्यवाही कर्तुं बाध्यः भविष्यामि।

"अस्मिन् काले विधानसभायाः उत्पादकता १३२ प्रतिशतं अभवत् । सत्तापक्षस्य विपक्षस्य च सर्वेभ्यः सदस्येभ्यः समानः समयः दत्तः। अहं कानूनानुसारं स्वकर्तव्यं निर्वहितवान्" इति पठानिया एएनआई इत्यस्मै अवदत्।

सभापतिः अवदत् यत् राज्यसभानिर्वाचने पारमतदानं कृतवन्तः विधायकाः सम्बद्धाः अपि तस्य निर्णयेषु न्यायालयैः दोषः न ज्ञातः।

सः राज्यस्य पूर्वमुख्यमन्त्री जयरामठाकुरं धैर्यं धारयितुं न्यायालयस्य अध्यक्षस्य च निर्णये टिप्पणीं कर्तुं परिहरितुं सल्लाहं दत्तवान्।

"त्रयाणां विधायकानां त्यागपत्रं स्वीकृतम्...तेषां दशम-अनुसूची-प्रावधानानाम् उल्लङ्घनं कृतम्। विपक्षस्य नेतारस्य टिप्पण्याः ज्ञायते यत् न्यायपालिकायां लोकतन्त्रे च तस्य विश्वासः नास्ति, अहं तस्मै धैर्यं धारयितुं सल्लाहं दास्यामि।" तथा च कुण्ठिताः न भवेयुः इति पठानिया शिमलानगरे पत्रकारैः सह उक्तवती।

"उच्चन्यायालयेन अपि आदेशः दत्तः आसीत् यत् सभापतिस्य अधिकारक्षेत्रं हस्तक्षेपं कर्तुं न शक्यते तथा च आदेशाः कानूनानुसारं आसन्। एलओपी तथा भाजपा विधायकाः राजनैतिकलाभं ग्रहीतुं प्रयतन्ते, एतेषु विषयेषु जनान् भ्रामयन्ति। अहं न करोमि need any certificate from the Leader of the Opposition जयराम ठाकुरः जनानां जनादेशस्य तथा भारतस्य सर्वोच्चन्यायालयस्य जनादेशस्य सम्मानं कुर्यात् अहं प्रायः सार्धवर्षं यावत् सभापतिरूपेण कार्यं कृतवान् अस्मि तथा च कार्यवाही कार्यवाही च विधानसभायाः सभापतिस्य विधानसभायाः च सौभाग्यम् अस्ति" इति सः अजोडत्।

जयराम ठाकुरः पूर्वं सभापतिं राज्यस्य मुख्यमन्त्री "कठपुतली" इव कार्यं करोति इति उक्तवान् आसीत् ।