शिमला, हिमाचलप्रदेशस्य केषुचित् भागेषु वर्षा सोमवासरे भूस्खलनं जातम्, अतः अधिकारिणः ३२ मार्गाः बन्दं कृतवन्तः।

राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य अनुसारं ३२ मार्गाः -- मण्डीनगरे १९, शिमलानगरे सप्त, कुल्लु-हमिरपुरयोः द्वौ-द्वौ, काङ्गरा-किन्नौर-जिल्हेषु च एकैकं -- यातायातस्य कृते बन्दाः सन्ति

तत्र उक्तं यत् ३९ ट्रांसफार्मर्, ४६ जलयोजना अपि प्रभाविताः अभवन् ।

किन्नौरमण्डलस्य नाथपास्लाइडिंग्-बिन्दुसमीपे अवरुद्धः शिमला-किन्नौरमार्गः (राष्ट्रीयराजमार्गः ५) यातायातस्य कृते पुनः उद्घाटितः इति अधिकारिणः अवदन्।

रविवासरस्य सायं कालात् आरभ्य राज्यस्य केषुचित् भागेषु मध्यमवृष्टिः अभवत्, मालरोआन्-नगरे ७० मि.मी. २१ मि.मी.), मशोबरा (१७.५ मि.मी.), पालमपुर (१५ मि.मी.), बिलासपुर (१२ मि.मी.) तथा जुब्बरहट्टी (११ मि.मी.) ।

शिमलानगरस्य क्षेत्रीयमौसमकार्यालयेन ११-१२ जुलैदिनेषु एकान्तस्थानेषु प्रचण्डवृष्टिः, गरजः, विद्युत्प्रवाहः च भवितुं 'पीतवर्णीयः' चेतावनी जारीकृता अस्ति।

वृक्षारोपणस्य, उद्यानस्य, स्थायिसस्यानां च क्षतिः, दुर्बलसंरचनानां आंशिकक्षतिः, प्रचण्डवायुवृष्ट्या च कुत्चागृहाणां कुटीराणां च लघुक्षतिः, नीचक्षेत्रेषु यातायातस्य बाधा, जलप्रवेशः च इति चेतवति।