शिमला, हिमाचलप्रदेशे वर्षासम्बद्धेषु घटनासु द्वाविंशतिः जनानां प्राणानां क्षतिः अभवत् तथा च २७ जून दिनाङ्के मानसूनस्य आरम्भात् सप्ताहद्वये राज्यस्य १७२ कोटिरूप्यकाणां हानिः अभवत् इति बुधवासरे अधिकारिणः अवदन्।

तेषां कथनमस्ति यत् तेषु अष्टौ मग्नौ, षट् ऊर्ध्वतः पतिताः, चत्वारः विद्युत्पातिताः, त्रयः च सर्पदंशात् मृताः, द्वौ जनाः अद्यापि अदृश्यौ।

राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य अनुसारं मण्डीनगरे पञ्च, शिमलानगरे चत्वारः, काङ्गरानगरे च त्रयः मार्गाः बन्दाः अभवन् ।

आदिवासी-लहौल्-स्पिटी-मण्डलस्य लिण्डूर-ग्रामस्य निवासिनः यत्र गत-मानसून-ऋतौ दराराः दृश्यन्ते स्म, तत्र १४ गृहाणि २०० बीघा-भूमिः च प्रचण्डवृष्टौ गुहायां पतितुं शक्नुवन्ति इति कारणेन ते आशङ्किताः इति अवदन्।

सोलनमण्डलस्य चैलस्य घेवापञ्चायते भूस्खलनेन गोशालायाः भित्तिः पतिता इति कारणेन एकः गोः मृतः।

मौसमकार्यालयस्य अनुसारं बैजनाथे २४ घण्टेषु ३२ मि.मी., तदनन्तरं पोआन्तासाहब इत्यत्र १८.४ मि.मी., धौलाकुआन् १७.५ मि.मी., धर्मशालायां ११ मि.मी., डलहौसी इत्यत्र १० मि.मी., पालमपुरे ८.३ मि.मी.

शिमलानगरस्य मौसमविज्ञानकार्यालयेन गुरुवासरे शुक्रवासरे च एकान्तस्थानेषु प्रचण्डवृष्टिः, वज्रपातः, विद्युत्प्रवाहः च भविष्यति इति 'पीतवर्णीय' चेतावनी जारीकृता, १५ जुलैपर्यन्तं आर्द्रकालस्य पूर्वानुमानं च कृतम् अस्ति।

वृक्षारोपणानाम्, उद्यानस्य, स्थायिसस्यानां च क्षतिः, दुर्बलसंरचनानां आंशिकक्षतिः, प्रचण्डवायुवृष्ट्या च कुत्चागृहेषु, कुटीरेषु च लघुक्षतिः, नीचक्षेत्रेषु यातायातस्य बाधा, जलप्रवेशः च इति चेतावनी अपि दत्ता

लाहौल्-स्पिटी-नगरयोः कुकुमसेरी-नगरे रात्रौ तापमानं ११.८ डिग्री सेल्सियस्, उना-नगरे दिवसे ३७.२ डिग्री सेल्सियस् इति सर्वाधिकं उष्णता अभवत् ।