नवीदिल्ली, सर्वोच्चन्यायालयेन गुरुवासरे दिल्लीसर्वकाराय जलप्रदायार्थं उच्चयमुनानदीमण्डलस्य (UYRB) समीपं गन्तुं निर्देशः दत्तः यतः हिमाचलप्रदेशः यू-टर्न् कृत्वा शीर्षन्यायालये अवदत् यत् तस्य अतिरिक्तं जलं अवशिष्टं नास्ति।

न्यायाधीशप्रशांतकुमारमिश्रस्य प्रसन्ना बी वरले च अवकाशपीठेन दिल्लीसर्वकारेण उक्तं यत् मानवीयआधारेण राष्ट्रियराजधानीयाम् जलस्य आपूर्तिं याच्य यूवाईआरबी-समित्याः समक्षं सायं ५ वादनपर्यन्तं आवेदनपत्रं प्रस्तूयताम्।

हिमाचलप्रदेशसर्वकारेण अनुसूचितजातिं न्यवेदयत् यत् तस्य १३६ क्यूसेक् जलस्य अतिरिक्तं नास्ति, तस्मात् पूर्वं वक्तव्यं निवृत्तम्।

राज्यानां मध्ये यमुनाजलस्य साझेदारी जटिलः संवेदनशीलः च विषयः अस्ति, अस्य न्यायालयस्य अन्तरिमरूपेण अपि निर्णयं कर्तुं तान्त्रिकविशेषज्ञता नास्ति इति पीठपीठः अवदत्।

"१९९४ तमे वर्षे कृते सहमतिपत्रे पक्षयोः सम्झौतेन गठितेन निकायेन एषः विषयः विचारणीयः त्यक्तव्यः।"

"यतो हि यूवाईआरबी इत्यनेन दिल्लीं मानवीयकारणात् जलस्य आपूर्तिं कर्तुं आवेदनं दातुं निर्देशः दत्तः एव... अद्य सायं ५ वादनपर्यन्तं एतादृशः आवेदनः यदि पूर्वमेव न कृतः तर्हि श्वः यावत् बोर्डः सभां आहूय गृह्णीयात्।" विषये शीघ्रमेव निर्णयः भवति" इति पीठिका अवदत्।

शीर्षन्यायालयः दिल्लीसर्वकारेण दाखिलस्य याचिकायाः ​​श्रवणं कुर्वन् आसीत् यत् हिमाचलप्रदेशस्य जलसंकटस्य निवारणाय राष्ट्रियराजधानीयाः कृते प्रदत्तं अतिरिक्तं जलं हरियाणादेशाय निर्देशं याचयितुम्।