हिण्डन्बर्ग् इत्यनेन आरोपितं यत् यद्यपि मार्केट् रेगुलेटर् सेबी "अस्माकं उपरि अधिकारक्षेत्रस्य दावान् कर्तुं स्वयमेव ग्रन्थिं बद्धः इव भासते तथापि तस्य सूचना भारतेन सह वास्तविकः सम्बन्धः यस्य पक्षस्य नामकरणं कर्तुं स्पष्टतया असफलः अभवत् : कोटकबैङ्कः, यः भारतस्य बृहत्तमेषु बङ्केषु अन्यतमः, उदयेन स्थापितः दलालीसंस्थाः च कोटक, यत् अस्माकं निवेशकसाझेदारेन अदानीविरुद्धं दावान् कर्तुं प्रयुक्तस्य अपतटीयनिधिसंरचनायाः निर्माणं निरीक्षणं च कृतवान्"।

हिण्डन्बर्ग् इत्यनेन दावितं यत् समूहेन "के-इण्डिया अवसरनिधिः केवलं नामकरणं कृत्वा 'कोटक' इति नाम 'केएमआईएल' इति संक्षिप्तनामेन मुखौटं कृतम्" इति ।

कोटकमहिन्द्राबैङ्कस्य इकाई कोटकमहिन्द्रा (अन्तर्राष्ट्रीय) लिमिटेड् इत्यनेन विज्ञप्तौ उक्तं यत् हिण्डन्बर्ग् कदापि समूहस्य के-इण्डिया अवसरनिधिस्य (KIOF) तथा कोटकमहिन्द्रा इन्टरनेशनल् लिमिटेड् (KMIL) इत्येतयोः ग्राहकः नासीत्।

"KMIL तथा KIOF निर्विवादरूपेण वदन्ति यत् हिण्डन्बर्ग् कदापि फर्मस्य ग्राहकः न अभवत्, न च सः कदापि कोषे निवेशकः अभवत्। कोषः कदापि न जानाति स्म यत् हिण्डन्बर्ग् स्वस्य कस्यचित् निवेशकस्य भागीदारः अस्ति" इति केएमआईएलस्य प्रवक्ता अवदत् कथने ।

"केएमआईएल इत्यनेन कोषस्य निवेशकात् अपि पुष्टिः घोषणा च प्राप्ता यत् तस्य निवेशः मूलधनरूपेण कृतः न तु अन्यस्य व्यक्तिस्य पक्षतः।"

के-इण्डिया अवसरनिधिः (KIOF) सेबी-पञ्जीकृतः विदेशीयः पोर्टफोलियो निवेशकः अस्ति, यस्य नियमनं मॉरीशसस्य वित्तीयसेवाआयोगेन क्रियते ।

"विदेशीयग्राहकाः भारते निवेशं कर्तुं समर्थाः भवेयुः इति कृते २०१३ तमे वर्षे कोषस्य स्थापना अभवत्। कोषः ग्राहकानाम् आनबोर्डिङ्गं कुर्वन् यथायोग्यं केवाईसी-प्रक्रियाणां अनुसरणं करोति तथा च तस्य सर्वे निवेशाः सर्वेषां प्रयोज्यकानूनानुसारं क्रियन्ते। अस्माभिः अस्माकं परिचालनसम्बद्धेषु नियामकैः सह सहकार्यं कृतम् अस्ति तथा च निरन्तरं वर्तते तत् कर्तुं" इति वचनं पठितम् ।

सेबी इत्यनेन अदानी इन्टरप्राइजेस् लिमिटेड् इत्यस्य स्क्रिप् इत्यस्मिन् व्यापारस्य उल्लङ्घनस्य कारणेन हिण्डन्बर्ग् रिसर्च, नाथन एण्डर्सन्, मॉरीशस-नगरस्य विदेशीय-विभाग-निवेशकस्य (एफपीआई) मार्क किङ्ग्डन्-इत्यस्य संस्थाभ्यः कारण-प्रदर्शन-सूचना जारीकृता, यत् हिण्डन्बर्ग्-रिपोर्ट्-पर्यन्तं ततः परं च अभवत् ४६ पृष्ठीय-कारण-प्रदर्शन-सूचने मार्केट्-नियामकेन आरोपितं यत् हिण्डन्बर्ग्-एण्डर्सन्-योः सेबी-अधिनियमस्य, सेबी-संस्थायाः धोखाधड़ी-अनुचित-व्यापार-प्रथानां निवारण-विनियमानाम्, तस्य शोध-विश्लेषकस्य आचार-संहिता-विनियमानाम् अन्तर्गतं नियमानाम् उल्लङ्घनं कृतम् अस्ति