ओटावा [कनाडा], इन्दिरा गान्धी इत्यस्याः हत्यायाः पोस्टरं स्थापयित्वा खालिस्तानी समर्थकानां प्रतिक्रियारूपेण कनाडादेशस्य जनसुरक्षामन्त्री डोमिनिक लेब्लान्क् इत्यनेन देशे हिंसायाः प्रचारः कदापि स्वीकार्यः नास्ति इति बोधितम्।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये लेब्लान्क् लिखितवान् यत्, "अस्मिन् सप्ताहे वैङ्कूवरनगरे भारतीयप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः हत्यायाः चित्रणं कृत्वा चित्राणि दृश्यन्ते स्म। कनाडादेशे हिंसायाः प्रचारः कदापि स्वीकार्यः नास्ति।

https://x.com/DLeBlancNB/स्थिति/1799169070593675402

शनिवासरे भारतीयमूलस्य कनाडादेशस्य संसदसदस्यचन्द्रार्यः अपि कनाडादेशे खालिस्तानीसमर्थकानां इन्दिरागान्धीहत्यायाः पोस्टराणि स्थापयित्वा एतादृशी चिन्ताम् अव्यक्तवती।

आर्यः दावान् अकरोत् यत् खालिस्तानीसमर्थकाः पुनः पूर्वप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः हत्यायाः पोस्टराणि स्थापयित्वा "'हिन्दु-कनाडा-देशवासिषु' हिंसायाः भयं प्रवर्तयितुं" प्रयतन्ते, यत्र तस्याः शरीरे गोलीच्छिद्राणि दृश्यन्ते, यत्र तस्याः सिक्ख-अंगरक्षकाः बन्दुकं धारयन्तः हत्याराः परिणताः सन्ति

कनाडादेशस्य संसदसदस्यः आर्यः अपि द्वे वर्षे पूर्वं प्रसारितानां धमकीनां तथैव प्लवङ्गं स्मरणं कृतवान् ।

आर्यः X इत्यत्र साझां कृते एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "वैङ्कूवरनगरे खालिस्तानसमर्थकाः पोस्टरैः सह, हिन्दुभारतीयप्रधानमन्त्री इन्दिरागान्धीशरीरस्य गोलीच्छिद्रैः सह तस्याः अंगरक्षकैः सह बन्दुकं धारयन्तः हत्याराः परिणताः, पुनः हिन्दु-कनाडा-देशवासिनां मध्ये हिंसायाः भयं प्रवर्तयितुं प्रयतन्ते .

"एतत् द्वे वर्षे पूर्वं ब्रैम्पटननगरे अपि तथैव प्लवनेन सह धमकीनां निरन्तरता अस्ति तथा च कतिपयेषु मासेषु पूर्वं सिक्खानां न्यायार्थं पन्नुः हिन्दुभ्यः पुनः भारतं गन्तुं प्रार्थयति। अहं पुनः कनाडादेशस्य कानूनप्रवर्तनसंस्थाभ्यः तत्कालं कार्यवाही कर्तुं आह्वानं करोमि" इति आर्यः योजितवान् ।

कनाडादेशस्य संसदसदस्यः अवदत् यत् यदि एतत् निरन्तरं अप्रत्याशितरूपेण तिष्ठति तर्हि किमपि वास्तविकं भवितुं शक्नोति।

"सन्देशं प्रसारयितुं सहजतया प्रयुक्तानां बन्दुकानाम् चित्रेण सह किमपि वास्तविकं भवितुं शक्नोति यदि एतत् अप्रत्याशितरूपेण निरन्तरं त्यज्यते" इति सः X इत्यत्र अवदत्।

एतत् योजयित्वा आर्यः बोधयति स्म यत् इन्दिरागान्धी इत्यस्याः ललाटे बिण्डी इत्यस्य प्रमुखतां "द्विगुणं निश्चयं" कर्तुं भवति यत् अभिप्रेताः लक्ष्याः हिन्दु-कनाडा-देशिनः सन्ति इति

"इन्दिरागान्धी इत्यस्याः ललाटे बिण्डी इत्यस्य प्रमुखता अस्ति यत् कनाडादेशे अभिप्रेताः लक्ष्याः हिन्दुः एव इति द्विगुणं सुनिश्चितं करणीयम्" इति सः लिखितवान् ।

उल्लेखनीयं यत् अद्यतन-खालिस्तान-समर्थकघटनानां कारणेन भारत-कनाडा-सम्बन्धः अम्लः अभवत् ।

गतमासे कनाडादेशे ओण्टारियो गुरुद्वारसमित्या (OGC) आयोजिते नगरकीर्तनपरेडस्य समये केचन खालिस्तानीसमर्थकाः "भारतविरोधी नाराः" इति नारान् कृतवन्तः।

अस्मिन् विषये विदेशमन्त्रालयेन ओण्टारियो-नगरे नगरकीर्तन-परेड-मध्ये प्रयुक्तस्य प्लवकस्य विषये प्रबल-निन्दां प्रकटितवती, सभ्यसमाजस्य मध्ये "हिंसायाः उत्सवः, महिमामंडनं च" न स्वीकारणीयम् इति च अवदत्

उल्लेखनीयं यत् विगतकेषु वर्षेषु कनाडादेशे खालिस्तान-उग्रवादस्य बहुविधाः घटनाः ज्ञाताः सन्ति ।