अलीगढस्य मण्डलायुक्ता चैत्रा वी. इत्यनेन मीडियाजनानाम् समीपे उक्तं यत्, अधुना यावत् ८७ जनानां मृत्योः पुष्टिः कृता अस्ति, आहतानाम् राहतं चिकित्सासाहाय्यं च प्रदातुं केन्द्रीक्रियते।

मानवमङ्गलमिलनसद्भावनासमागमसमित्या आयोजितं भगवान् शिवस्य 'सत्संग' रतिभानपुरे सम्भवति स्म यत्र धार्मिकप्रचारकस्य विश्वहरिभोलेबाबास्य श्रवणार्थं तत्र विशालः जनसमूहः समागतः आसीत्।

आहतानाम् मृतानां च हाथरस-नगरयोः, समीपस्थस्य एटा-मण्डलस्य च चिकित्सालयः नीतः।

स्थानीयस्रोतानुसारं भगदड़ः तदा एव अभवत् यदा आयोजनस्य समाप्तिः अभवत् यदा केचन जनाः आर्द्रस्थितेः मध्ये पण्डालात् बहिः गन्तुं प्रयतन्ते स्म, अन्ये तु तान् पृष्ठतः धक्कायितुं प्रयतन्ते स्म, येन भ्रमः अराजकता च उत्पन्ना।

सूत्रेषु उक्तं यत् भोलेबाबा इत्यस्य सेवकाः उष्णतायाः आर्द्रतायाः च मध्ये जनान् आयोजनस्थलात् निर्गन्तुं निवारितवन्तः इति कथ्यते, येन प्रचारकः तस्य सदस्याः च प्रथमं गन्तुं शक्नुवन्ति।

इदानीं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः मृतानां ज्ञातिजनानाम् कृते २ लक्षरूप्यकाणां, घटनायां घातितानां कृते ५०,००० रूप्यकाणां क्षतिपूर्तिं च घोषितवान्।

मुख्यमन्त्रीकार्यालयेन ‘सत्संग’-आयोजकानाम् विषये विस्तृतं प्रतिवेदनं याचितम्, यत्र दोषी ज्ञातानां विरुद्धं कठोर-कार्यवाही भविष्यति इति।

आगरा एडीजी अपर्णा कुलश्रेत्रसहिताः वरिष्ठाः अधिकारिणः उद्धारकार्याणां निरीक्षणार्थं घटनास्थलं प्राप्तवन्तः।

समीपस्थजिल्हेभ्यः अतिरिक्तपुलिसबलम् अपि आहूता अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी अपि योगी आदित्यनाथेन सह दुःखदघटनायाः विषये भाषितवान् अस्ति।

"यूपी-सर्वकारः सर्वेभ्यः पीडितेभ्यः सर्वं सम्भवं साहाय्यं कर्तुं प्रवृत्तः अस्ति। मम शोक-संवेदना येषां कृते अस्मिन् विषये स्वप्रियजनाः त्यक्तवन्तः। एतेन सह सर्वेषां आहतानाम् शीघ्रं स्वस्थतां कामयामि" इति सः X इत्यत्र स्थापितवान् दूरभाषस्य अनन्तरं।

अस्य दुःखदघटनायाः प्रतिक्रियारूपेण उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री अखिलेशयादवः राज्यसर्वकारस्य आलोचनां कृतवान् यत् धार्मिकसङ्घस्य कृते पर्याप्तं सुरक्षापरिहारं न कृतवान्।

"वयं संसदस्य अन्तः एव आसन् यदा वयं दुःखदघटनायाः सूचनां प्राप्तवन्तः। एतावन्तः जनाः कथं म्रियन्ते? राज्यसर्वकारः किं कुर्वन् आसीत्? यदि एतादृशः विशालः समागमः योजनाकृतः आसीत् तर्हि सर्वकारेण आरम्भादेव सम्यक् व्यवस्था कर्तव्या आसीत् event इति राज्यसर्वकारः अस्य उत्तरदायी अस्ति, अधुना पीडितानां परिवारेषु साहाय्यं कर्तव्यं, आहतानाम् अपि परिचर्या कर्तव्या" इति अखिलेशयादवः संसदतः बहिः आगत्य अवदत्।