नवीदिल्ली [भारत], १२१ मृत्योः दावान् कृत्वा हाथरसभगडायाः मुख्यः संदिग्धः देवप्रकाशमधुकरः एसआईटी, एसटीएफ, पुलिस च सम्मुखं आत्मसमर्पणं कृतवान् इति तस्य अधिवक्ता एपी सिंहः शुक्रवासरे विडियोसन्देशे अवदत्।

अधिवक्ता ए.पी पुलिस इदानीं सम्यक् अन्वेषणं कर्तुं शक्यते...तस्य स्वास्थ्यस्य पालनं करणीयम्, सः हृदयरोगी अस्ति, तस्य किमपि दुष्कृतं न भवेत्..."

"मम प्रतिज्ञा आसीत् यत् वयं किमपि पूर्वानुमानात्मकं जमानतस्य उपयोगं न करिष्यामः, किमपि आवेदनं न दास्यामः, कस्मिन् अपि न्यायालये न गमिष्यामः, यतः वयं किं कृतवन्तः? अस्माकं किं अपराधः? वयं भवन्तं अवदमः यत् वयं देवप्रकाशमधुकरं समर्पयिष्यामः, गृहाण।" तं पुलिसस्य पुरतः, तस्य प्रश्नं कृत्वा, अन्वेषणे भागं गृह्णाति, अन्वेषणे च भागं गृह्णाति" इति सः अग्रे अवदत्।

परन्तु अद्यापि पुलिसतः एतादृशी सूचना न प्राप्ता।

ततः पूर्वं शुक्रवासरे प्रातःकाले काङ्ग्रेसनेता राहुलगान्धी उत्तरप्रदेशस्य हाथरसनगरं गत्वा २ जुलैदिनाङ्के भगदड़ेन प्रभावितानां जनानां परिवारैः सह मिलितवान्।

हाथरसं गन्तुं मार्गे गान्धी अपि अलीगढनगरे स्थगितवान्, फुलरीग्रामे धार्मिके 'सत्संग'-कार्यक्रमे घटितस्य दुःखदघटनायाः पीडितानां परिवारैः सह मिलितवान् यस्मिन् १२१ जनाः मृताः।

केन्द्रीयमन्त्री नित्यानन्दरायः शुक्रवासरे उक्तवान् यत् हाथरसनगरे भगदड़स्य अन्वेषणार्थं केन्द्रसर्वकारेण उत्तरप्रदेशसर्वकाराय सहकार्यं कृतम्।

"इयं अतीव दुःखदं संवेदनशीलं च घटना अस्ति तथा च तस्य सम्यक् अन्वेषणं क्रियते तथा च अन्वेषणानन्तरं यत्किमपि तथ्यं बहिः आगच्छति, निश्चितरूपेण राज्यसर्वकारः तस्मिन् दृष्टिपातं करोति तथा च प्रधानमन्त्री एतादृशघटनानां प्रति अतीव संवेदनशीलः अस्ति" इति सः एकस्य समये अवदत् अत्र घटना ।

ततः पूर्वं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदिद्यनाथः प्राणहानिकृतानां परिवाराणां कृते द्विलक्षरूप्यकाणां आर्थिकसहायतायाः घोषणां कृतवान्, तत्र घातितानां जनानां कृते ५०,००० रुप्यकाणां च।

न्यायाधीश (सेवानिवृत्त) बृजेशकुमार श्रीवास्तवस्य अध्यक्षतायां त्रिसदस्यीयं न्यायिकजाँच आयोगस्य गठनं कृत्वा विषयस्य व्यापकतां, जाँचस्य पारदर्शिता च सुनिश्चिता कृता अस्ति।

न्यायिकआयोगः आगामिमासद्वये भगदड़घटनायाः अन्वेषणं कृत्वा राज्यसर्वकाराय स्वप्रतिवेदनं प्रस्तौति।

प्राथमिकरूपेण प्रतिवेदनानुसारं यदा भक्ताः आशीर्वादं प्राप्तुं, प्रचारकस्य पादयोः परितः मृत्तिकां संग्रहयितुं च त्वरितवन्तः, परन्तु तस्य सुरक्षाकर्मचारिभिः तत् कर्तुं निवारिताः, तदा भगदड़ः अभवत् ततः ते परस्परं धक्कायितुं आरब्धवन्तः यस्य कारणेन स्थले अराजकतां जनयन्तः अनेके जनाः पतिताः ।