गुरुग्राम, हरियाणा मुख्यमन्त्री नायबसिंह सैनी गुरुवासरे अत्र क्रिकेटक्रीडकं युजवेन्द्र चहलं अस्मिन् वर्षे टी-२० क्रिकेटविश्वकपविजयस्य अभिनन्दनं कृतवान्।

सैनी, पीडब्ल्यूडी रेस्ट हाउस् इत्यत्र चहलस्य अभिनन्दनार्थं आयोजितायाः सभायाः समये तस्मै पदकं प्रदत्तवती, भगवतः कृष्णस्य मूर्तिं च उपहाररूपेण दत्तवती। सः क्रिकेट्-क्रीडकं हरियाणा-देशस्य गौरवं निरन्तरं आनयितुं प्रोत्साहयति स्म ।

क्रिकेटक्रीडकस्य पिता कृषणकुमारचहलः अपि मुख्यमन्त्रीणा सह वार्तालापं कृत्वा स्वपुत्रस्य उपलब्धीनां कथाः साझां कृतवान् तथा च स्वपुत्रस्य सीएम-महोदयेन सम्मानितः इति सः अत्यन्तं गर्वितः इति अवदत्।

लेग्गी-माता सुनीता कुमारी चहलः स्वस्य पुत्रस्य एतादृशी प्रशंसाः प्राप्यते इति आनन्दं प्रकटितवती ।

सभायां उपस्थिताः अधिकारिणः सैनी इत्यस्मै अवगतवन्तः यत् चहलः एकमात्रः क्रीडकः अस्ति यः शतरंज-क्रिकेट्-क्रीडायां भारतस्य प्रतिनिधित्वं कृतवान् । सः विश्वयुवाशतरंजप्रतियोगितायां स्पर्धां कृतवान् अस्ति ।

सीएम इत्यनेन शीघ्रमेव राज्यस्य पैरालिम्पिकक्रीडकानां अन्येषां च क्रीडकानां कृते अभिनन्दनसमारोहस्य आयोजनस्य योजना अपि घोषिता। सः अवदत् यत् हरियाणा अन्तर्राष्ट्रीयक्रीडासु निरन्तरं उत्कृष्टतां प्राप्य विश्वव्यापीरूपेण राष्ट्रस्य प्रतिष्ठां वर्धयन्तः क्रीडकानां भूमिः अस्ति।