नवीदिल्ली, प्रवर्तननिदेशालयेन शुक्रवासरे उक्तं यत् कथितरूपेण बोगस इनपुटकरसम्बद्धे धनशोधनप्रकरणे हरियाणादेशस्य केषाञ्चन अधिकारिणां निजीव्यक्तिनां च विरुद्धं अन्वेषणं कृत्वा ४० कोटिरूप्यकाणां सम्पत्तिनां दस्तावेजान्, बैंकलॉकरान्, १६ लक्षरूप्यकाधिकं च नकदं जप्तम् ऋणदावाः।

हरियाणा-देशस्य समीपस्थे पञ्जाब-देशस्य च १४ स्थानेषु ९ जुलै दिनाङ्के एतानि छाप्यानि कृताः ।

धनशोधनप्रकरणं २०२० तमे वर्षे हरियाणापुलिसद्वारा दाखिलानां बहुविध-एफआईआर-प्रकरणात् उद्भूतम् यत्र आरोपः आसीत् यत् आबकारी-कर-विभागस्य अधिकारिभिः सह मिलित्वा दावेदारैः मिथ्या-इनपुट-कर-क्रेडिट् (ITC) दर्शिता, धनवापसी च प्राप्ता, येन कोटि-कोटि-मूल्यानां खजाने हानिः अभवत् रुप्यकाणां इति एजन्सी विज्ञप्तौ उक्तवती।

"सिण्डिकेट् सदस्यैः बोगस फर्माणां निगमीकरणं कृतम् अस्ति तथा च एतेषु बोगस् फर्मेषु विक्रयः "सी" प्रपत्राणां विरुद्धं करस्य रियायतदरेण दावान् कृतः, यस्य परिणामेण मिथ्या इनपुट् टैक्स क्रेडिट् इत्यस्य दावाः अभवत् तथा च अन्ततः आबकारी तथा करस्य अधिकारिणां साहाय्येन धोखाधड़ीपूर्णं धनवापसी प्राप्ता विभागः ।

"एतानि धोखाधड़ीपूर्णानि धनवापसीनि नगदरूपेण निष्कासितानि, अनेककोटिरूप्यकाणां जङ्गम-अचल-सम्पत्त्याः अधिग्रहणाय च उपयुज्यन्ते" इति दावान् कृतवान्

एतानि छापेमारी त्रयाणां सेवानिवृत्तराज्यसर्वकारस्य अधिकारिणां व्यावसायिकपरिसरस्य आवासीयपरिसरस्य च -- पूर्व आबकारीकराधिकारी (ईटीओ) अशोकसुखीजा, पूर्वउप आबकारीकरआयुक्तौ नरेन्द्ररङ्गा, गोपीचन्दचौधरी च -- महेशनाम्ना चिह्नितानां "सिण्डिकेट्"सदस्यानां च कृते कृताः बंसल, पदम बंसल, अमित बंसल, मोनिल बंसल, ऋषि गुप्ता, हरीश बियानी।

एतेषां निजीव्यक्तयः ईडी-अनुसारं मालस्य किमपि आवागमनं विना करयोग्यवस्तूनाम् मिथ्या-अन्तर्राज्य-विक्रयणस्य दावान् कृत्वा बोगस्-फर्म-सङ्घटनं कृतवन्तः इति आरोपः अस्ति

छापेमारीषु डिजिटलयन्त्राणि, ४० कोटिरूप्यकात् अधिकमूल्यानां अचलसम्पत्त्याः, बैंकलॉकर, डीएमएटीखाताः, १६.३८ लक्षरूप्यकाणां अलेखितनगदं च सहितं "दोषप्रदातृणां" दस्तावेजाः जप्ताः इति तया उक्तम्।

नियमानुसारं राज्यात् बहिः मालविक्रयणस्य विरुद्धं हरियाणासर्वकारेण प्रपत्रं सी निर्गतं भवति तथा च व्यापारी वा व्यापारिकसंस्था वा तस्य उपयोगेन धनवापसीं प्राप्तुं शक्नोति। व्यापारिणः नकलीविक्रयबिलानि निर्मितवन्तः येन कोषस्य धनहानिः भवति इति आरोपः आसीत् ।