सर्वकारस्य एषः निर्णयः जनसमुदायस्य महत्त्वपूर्णं लाभं जनयिष्यति इति आधिकारिकवक्तव्ये उक्तम्।

राज्यस्य नगर-देशनियोजनमन्त्री जे.पी.दलालः अत्र मीडिया-सञ्चारमाध्यमेन अवदत् यत्, यत्र प्रति-भूखण्डं चत्वारि आवास-एककानि सन्ति, तत्र उपनिवेश-क्षेत्रेषु आवासीय-भूखण्डानां कृते स्टिल्ट्-प्लस्-चतुर्तल-निर्माणस्य अनुमतिः किमपि शर्तं विना प्रदत्तं भविष्यति |.

तदतिरिक्तं पूर्वमेव अनुज्ञापत्रं प्राप्तेषु दीनदयाल उपाध्यायजन आवासयोजना उपनिवेशेषु, यत्र प्रतिप्लॉट् चतुर्णां निवासस्थानानां कृते सेवायोजना अनुमोदिता वा संशोधिता वा भवति, तत्र स्टिल्ट् प्लस् चतुःतलनिर्माणस्य अनुमतिः अपि प्रदत्ता भविष्यति।

दलालः अवदत् यत् यत्र उपनिवेशाः क्षेत्राणि च प्रतिप्लॉट् त्रीणि निवासस्थानानि, स्टिल्ट् प्लस् चतुःतलनिर्माणस्य अनुमोदनं भवति, तत्र आवासीयभूखण्डानां कृते कतिपयैः शर्तैः सह अनुमोदितं भविष्यति, येषु १० मीटर् वा विस्तृतमार्गात् प्रवेशः प्राप्यते।

एतादृशेषु उपनिवेशेषु यदि कश्चन व्यक्तिः स्टिल्ट् प्लस् चतुःतलस्य निर्माणं कर्तुम् इच्छति तर्हि सर्वैः समीपस्थैः भूखण्डस्वामिभिः सह परस्परसहमतिसम्झौतेः प्रस्तुतीकरणं आवश्यकं भवति, येषां कृते पूर्वमेव स्टिल्ट् प्लस् चतुःतलस्य अनुमोदनं वा १.८ मीटर् (सर्वतलयोः) पार्श्वविघातः प्राप्तः अस्ति ) समीपस्थभूखण्डेभ्यः परिपालिताः भवन्ति।

परन्तु यदि समीपस्थाः भूखण्डस्वामिनः स्टिल्ट् प्लस् चतुःतलनिर्माणाय सहमतिम् न ददति तर्हि भविष्ये ते स्वयमेव स्टिल्ट् प्लस् चतुःतलनिर्माणाय अयोग्याः भविष्यन्ति इति सर्वकारेण प्रावधानं कृतम् अस्ति।

दलालः स्पष्टीकरोति यत् यदि कस्यचित् भूखण्डस्य पूर्वमेव त्रितलस्य तहखानस्य च अनुमतिः अस्ति तथा च अधुना स्टिल्ट् प्लस् चतुःतलनिर्माणस्य अनुमतिः अस्ति तर्हि तहखाने निर्माणं सामान्यभित्तिषु भारस्य च अनुमतिः न भविष्यति।

परन्तु एतादृशेषु सन्दर्भेषु समीपस्थानां भूखण्डस्वामिनः परस्परं सहमत्या तहखाने निर्माणं, सामान्यभित्तिषु भारस्य च अनुमतिः भविष्यति ।

अपि च, यदि भवनयोजनायाः अनुमोदनार्थं निर्माणार्थं च आवासीयभूखण्डानां सम्पूर्णपङ्क्तिः एकदा एव निर्मितं भवति तर्हि साधारणभित्तिनिर्माणस्य अनुमतिः प्रदत्ता भविष्यति।

दलालः अवदत् यत् ये भूखण्डस्वामिनः १.८ मीटर् पार्श्वविघटनस्य शर्तं पूरयन्ति अथवा प्रतिवेशिनः सहमतिम् अङ्गीकुर्वन्ति ते यावान् स्टिल्ट् प्लस् चत्वारि तलाः निर्मातुं शक्नुवन्ति अथवा क्रययोग्यविकासाधिकारस्य (पीडीआर) धनवापसीं अनुरोधयितुं शक्नुवन्ति।

यदि कश्चन भूखण्डस्य स्वामी स्टिल्ट् प्लस् चतुःतलं निर्मातुम् न इच्छति तथा च न्यूनतरं पीडीआरलाभं स्वीकुर्वति तर्हि ते धनवापसी आवेदनस्य तिथ्याः आरभ्य अष्टप्रतिशतम् व्याजेन धनवापसीं प्राप्तुं योग्याः सन्ति। इदं धनवापसीनुरोधं धनवापसीआदेशनिर्गमनदिनात् ६० दिवसेषु कर्तुं शक्यते।

तथैव यदि भूखण्डः त्रि-चतुर्-तल-निर्माणस्य योग्यः नास्ति तर्हि आवंटितः धनवापसी-अनुरोधस्य तिथ्याः आरभ्य अष्ट-प्रतिशत-व्याजेन सम्पूर्णं नीलाम-राशिं पुनः प्राप्तुं योग्यः भवति एतत् आवेदनपत्रं धनवापसी आदेशनिर्गमनस्य ६० दिवसेषु अपि करणीयम्।