लण्डन्, एमसीसी अध्यक्षः मार्क निकोलस् इत्यनेन प्रकटितं यत् पञ्च आईपीएल-दलानि लण्डन् स्पिरिट् इत्यस्मिन् भागं प्राप्तुं "मृदु" रुचिं प्रकटितवन्तः, यत् अत्र द हण्ड्रेड् इत्यस्मिन् भागं गृह्णाति लॉर्डस् आधारितदलम्।

निकोलस्, यः अपि एकः दिग्गजः भाष्यकारः लेखकः च अस्ति, सः अस्मिन् अक्टोबर्-मासस्य अन्ते स्पिरिट्-सङ्घस्य अध्यक्षपदं स्वीकुर्वन् अस्ति ।

निकोलस् इत्यनेन एमसीसी-सीईओ गाय लैवेण्डर् इत्यनेन सदस्येभ्यः लिखितस्य हाले लिखितस्य पत्रस्य आधारेण स्वस्य प्रकाशनस्य आधारेण इङ्ग्लैण्ड्-वेल्स-क्रिकेट्-मण्डलस्य (ईसीबी) स्पिरिट्-मध्ये ४९ प्रतिशतं भागं निजीकरणस्य प्रस्तावस्य कृते तेषां अनुमोदनं याचितम् अस्ति

सः तु न प्रकाशितवान् यत् केषु आईपीएल-दलेषु भागक्रयणे रुचिः प्रदर्शिता अस्ति। ते हितधारकाः बोलीप्रक्रियाद्वारा अन्तिमरूपेण निर्धारिताः भविष्यन्ति, शेषं ५१ प्रतिशतं मताधिकारस्य समीपे एव तिष्ठति ।

"वयं यत् मतदानं कुर्मः तत् अस्ति यत् ईसीबी-संस्थायाः अस्य मताधिकारस्य (स्पिरिट्) ५१ प्रतिशतं भागस्य प्रस्तावः स्वीकुर्वन्तु। वयं सर्वदा सदस्यक्लबः भविष्यामः।"

"प्रथमं लक्ष्यं सदस्यतासौहार्दः अस्ति यतोहि सदस्यत्वेन भवान् दृश्यस्य अधिकारिणी अस्ति" इति निकोलस् इत्यनेन लॉर्ड्स् इत्यत्र जुलाई ५ दिनाङ्के अत्र उद्घाटनस्य 'वर्ल्ड क्रिकेट् कनेक्ट्स्' संगोष्ठीयाः घोषणां कुर्वन् अवदत्।

संगोष्ठ्यां बीसीसीआई-सचिवः जयशाहः, भारतस्य निवर्तमानः प्रशिक्षकः राहुलद्रविड्, तस्य इङ्ग्लैण्ड्-देशस्य समकक्षः ब्रेण्डन् मेकुलमः च केषाञ्चन आईपीएल-फ्रेञ्चाइज-प्रतिनिधिभिः सह भागं गृह्णन्ति इति अपेक्षा अस्ति

परन्तु बोलीप्रक्रियायाः मार्गः अद्यापि ईसीबीद्वारा कार्यं क्रियते इति सः अवदत्।

"किन्तु वास्तविकं सत्यं तु एतत् यत् अद्यापि सर्वं स्पष्टं नास्ति। यथा, बोलीप्रक्रिया कथं भविष्यति? बोलीयां एतेषां मताधिकारानाम् प्रसारणं किम्? तत् वयम् अद्यापि न जानीमः।

"ईसीबी इत्यनेन तत् न घोषितम्। वयं निवेशबैङ्कं मिलितवन्तः - मम विश्वासः नास्ति यत् ते अद्यापि जानन्ति अपि। अद्यापि अस्माकं कृते बहु किमपि ज्ञातुं शक्यते" इति निकोलस् इत्यस्य उद्धृतं 'ESPNCricinfo' इत्यनेन उक्तम्।

निकोलस् अपि अवदत् यत् आङ्ग्लक्रिकेट्-पारिस्थितिकी-व्यवस्थायाः कृते केवलं विवेकपूर्णं यत् सः फ्रेंचाइजी-क्रिकेट्-क्रीडायाः उल्लासपूर्णस्य जगतः शोषणं कर्तुं प्रयतते, यतः दशकद्वयाधिकं पूर्वं तत् त्यक्तवान्

"वयं २००३ तमे वर्षे टी-२०-क्रीडां त्यक्तवन्तः यत्र वयं तत् ग्रहीतुं शक्नुमः स्म । भारतं अस्मात् शीघ्रं चिन्तयति स्म, अस्मात् चतुराः च आसीत्, यथा भारतं प्रायः भवति। भारतं कार्याणि कार्यं कर्तुं असाधारणगत्या गच्छति" इति निकोलस् अवदत्।

हैम्पशायर-क्लबस्य पूर्वप्रसिद्धः प्रथमश्रेणीक्रिकेट्-क्रीडकः निकोलस् यस्य कृते सः काउण्टी-क्रिकेट्-क्रीडायां १८,०००-अधिकं धावनं कृतवान्, सः अवदत् यत् 'द हन्ड्रेड्'-माध्यमेन आङ्ग्ल-क्रिकेट्-क्रीडायाः कृते यः द्वितीयः अवसरः प्रस्तुतः सः न त्यक्तव्यः

"शतेन अस्मान् अन्यः अवसरः दत्तः। एमसीसी-सदस्यतायाः कृते गपशपस्य भागः भवितुं अत्यन्तं रोचते, इतिहासस्य एकस्मिन् खण्डे न प्रेषितः। येषां सदस्यैः सह अहं सम्भाषणं करोमि तेषां कृते दलस्य (शतस्य एमसीसी-दलस्य) विचारः यथार्थतया प्रेम्णा भवति। , यत् अवसरं आनयति तत् प्रेम्णा।

"इक्विटी-वृद्धौ वा इक्विटी-विक्रये वा आर्थिक-अवसरः भविष्यति" इति सः अवदत् ।