रोट्क्रेउज् (स्विट्जर्लैण्ड्), भारतस्य त्वेसा मलिकः वीपी बैंक् स्विस लेडीज ओपन इत्यस्मिन् ठोसप्रारम्भं कृतवती यतः सा अत्र लेडीज यूरोपीय टूर् इवेण्ट् इत्यस्य उद्घाटनपरिक्रमे ३-अण्डर ६८ कार्ड् कृतवती।

यद्यपि प्रथमः दौरः पूर्णः न आसीत् तथापि उदासीनरूपेण पुनरागमनं कुर्वन् त्वेसा गोल्फपार्क् होल्जहाउसर्न् इत्यत्र चत्वारि बर्डीजः एकः बोगी च कृतवान्

मैदानस्य भारतीयानां मध्ये केवलं सेहेर अटवालः एव ६-ओवर ७७ इति स्कोरेन समाप्तवान् आसीत्, वाणीकपूरः, रिधिमा दिलावरी, अमनदीप द्राल् च स्वस्य दौरस्य आरम्भं कर्तुं प्रवृत्ताः आसन्

अस्मिन् सप्ताहे भारतस्य प्रमुखतारकाः दीक्षा डागरः प्रणवी उर्सः च विरामं कुर्वतः सन्ति।

आस्ट्रेलियादेशस्य किर्स्टन् रुड्गेले, स्वीडेन्देशस्य कैरोलिन् हेडवाल च ५-अण्डर ६६-रन् यावत् प्रारम्भिकं अग्रतां साझां कृतवन्तौ । त्वेसा सहितं दश क्रीडकाः ३-अण्डर् आसन् यत्र केचन क्रीडकाः अद्यापि प्रथमं चक्रं सम्पन्नं न कृतवन्तः ।

त्वेसा १० तमे तः प्रारम्भिकः आरम्भकः आसीत्, ११ तमे १५ तमे च बर्डी कृतवान्, उत्तम-टी-शॉट्-सहितं पार्-३ इति द्वयोः अपि ।

सा तृतीये तृतीयं बर्डी योजितवती, ततः पूर्वं सप्तमे प्रथमं बोगीं पातितवती, परन्तु नवमे तत् शॉट् पुनः प्राप्तवती, तस्याः समापनच्छिद्रम्।

६८ वर्षाणि कृत्वा प्रथमपरिक्रमं समाप्तवन्तः खिलाडयः पूर्वहीरो महिला इण्डियन ओपन विजेता क्रिस्टीन् वुल्फ्, स्विट्ज़र्ल्याण्ड्देशस्य किम मेट्रॉक्स्, स्वीडेन्देशस्य लिसा पेटर्सन्, इङ्ग्लैण्ड्देशस्य ऐलिस ह्युसनः च सन्ति अथवा एसएससी

एस एस सी

एस एस सी