नवीदिल्ली [भारत], राजनीतिषु महिलानां सहभागिता अतीव महत्त्वपूर्णा इति कथयन् आम आदमीपक्षस्य राज्यसभासांसदः स्वातिमालीवालः शनिवासरे तेभ्यः अपीलं कृतवती यत् राष्ट्रियराजधानीयां सर्वेषां सप्तलोसभासीटानां मतदानं प्रचलति . "लोकतन्त्रस्य कृते एषः अतीव महत् दिवसः अस्ति। अहं सर्वेभ्यः विशेषतः महिलाभ्यः आह्वानं कर्तुम् इच्छामि यत् ते बहिः आगत्य मतदानं कुर्वन्तु। भारते राजनीतिषु महिलानां सहभागिता अतीव महत्त्वपूर्णा अस्ति" इति दिल्ली आयोगस्य पूर्वप्रमुखः मालिवालः अवदत् of Women (DCW), after casting her vote in the nationa capital The Am Aadmi Party (AAP) is facing heat since मलिवाल इत्यनेन आरोपः कृतः यत् अरविन् केजरीवालस्य पूर्वव्यक्तिगतसचिवः बिभवकुमारः मे १३ दिनाङ्के दिल्लीनगरस्य मुख्यमन्त्रीनिवासस्थाने तस्याः उपरि आक्रमणं कृतवान् इति मालिवालः शिकायतया... कथितस्य आक्रमणस्य अनन्तरं मे १४ दिनाङ्के बिभवकुमारस्य विरुद्धं दिल्लीपुलिसः। एकदिनानन्तरं बिभवकुमारः पुलिसं प्रति प्रतिशिकायतां दातवान्, मलिवालस्य उपरि सीएमस्य सिविल लाइन्स् निवासस्थाने 'अनधिकृतप्रवेशः' कृत्वा तस्य 'मौखिकदुर्व्यवहारः' इति आरोपं कृतवान् बिभवकुमारस्य विरुद्धं प्रकरणं दाखिलम् अभवत् तथा च विशेषानुसन्धानदलस्य (SIT) वा मालीवालस्य शिकायतया आधारेण प्रकरणस्य अन्वेषणार्थं निर्मितम्। बिभवः १९ मे रविवासरे दिल्लीपुलिसेन गृहीतः, सम्प्रति च पुलिसनिग्रहे अस्ति, शनिवासरे प्रातःकाले षट् राज्येषु, द्विकेन्द्रशासितप्रदेशेषु च (यूटी) मध्ये प्रसारितेषु ५८ संसदीयक्षेत्रेषु प्रचलति लोकसभानिर्वाचनस्य षष्ठचरणस्य मतदानं आरब्धम् tight security and arrangements लोकसभानिर्वाचनस्य षष्ठचरणस्य बिहारे अष्टसीटानि, हरियाणादेशे सर्वाणि १० सीटानि, जम्मू-कश्मीरे एकं सीटं, झारखण्डे चत्वारि सीटानि, सर्वाणि सप्त सीटानि i दिल्ली, ओडिशायां षट्, उत्तरप्रदेशे १४ सीटानि, तथा च... पश्चिमबङ्गदेशे अष्टौ । कुलम् o 889 अभ्यर्थिनः मैदाने सन्ति दिल्लीनगरे रिवेटिंग् प्रतियोगितायां आपः काङ्ग्रेसः च भारतस्य ब्लोटस्य भागरूपेण संयुक्तरूपेण भाजपां प्रति गृह्णन्ति, यया विगतनिर्वाचनद्वये राष्ट्रराजधानीयां सप्तषु अपि लोकसभासीटेषु विजयः प्राप्तः। यदा काङ्ग्रेसः राष्ट्रियराजधानीयां त्रीणि आसनानि प्रतिस्पर्धयति, तदा आप चतुर्णां आसनानां कृते प्रतिस्पर्धां कुर्वन् अस्ति। सामान्यनिर्वाचनस्य प्रथमपञ्चचरणयोः २ राज्यानां, केंद्रशासनिकक्षेत्राणां च कृते ४२८ संसदीयक्षेत्रेषु मतदानं सम्पन्नम् अस्ति । लोसभानिर्वाचनस्य षष्ठचरणस्य ५.८४ कोटिः पुरुषाः, ५.२९ कोटिः महिलाः, ५१२० तृतीयजातीयनिर्वाचकाः च सहितं ११.१३ कोटिभ्यः अधिकाः मतदातारः स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः सन्ति। तस्य निर्वाचनचरणस्य संचालने प्रायः ११.४ लक्षं मतदानाधिकारिणः सम्मिलिताः भविष्यन्ति।