रायपुरस्य प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे oppositio काङ्ग्रेसस्य उपरि आघातं कृतवान् यत् सा स्वतन्त्रतायाः अनन्तरं दशकैः निर्धनानाम् आवश्यकतां उपेक्षते, तेषां वेदनां कदापि न अवगच्छति।

छत्तीसगढस्य बस्तरमण्डले १९ एप्रिल दिनाङ्के निर्वाचनं गमिष्यमाणे सभां सम्बोधयन् सः अपि अवदत् यत् लोकसभानिर्वाचनार्थं काङ्ग्रेसस्य घोषणापत्रे मुस्लिमलीगस्य छापः अस्ति।

काङ्ग्रेस-शासनकाले भ्रष्टाचारः देशस्य परिचयः जातः इति एच् अवदत् ।

"स्वतन्त्रतायाः अनन्तरं काङ्ग्रेसपक्षः दशकैः निर्धनानाम् आवश्यकताः उपेक्षितवान्, तेषां वेदनां कदापि न अवगच्छति स्म" इति पीएम अवदत्।

"जनाः उक्तवन्तः यत् कोविड्-१९ महामारी-काले निर्धनानाम् किं भविष्यति, परन्तु अहं तेभ्यः निःशुल्कं टीकं राशनं च दास्यामि इति अवदन्" इति सः अवदत्, "मम सर्वकारस्य प्रयत्नस्य कारणेन २५ कोटिजनाः दारिद्र्यरेखायाः उपरि उत्थिताः" इति उक्तवान् ."

प्रधानमन्त्रिणा उक्तं यत् सः विगतदशवर्षेषु हि सर्वकारस्य समर्थनार्थं जनानां धन्यवादं दातुं आगतः।

"कोटिः मम देशवासिनः, मम मातरः, भगिन्यः च मम रक्षाकवचः (रक्षककवचः) अभवन्" इति सः अवदत् ।