नवीदिल्ली, सुवर्णस्य मूल्यं मंगलवासरे भविष्ये व्यापारे प्रति १० ग्रामं ४५ रुप्यकाणि वर्धमानं ७१,९०० रुप्यकाणि यावत् अभवत् यतः सट्टाबाजाः दृढस्पॉटमागधायां ताजाः स्थितिः निर्मितवन्तः।

बहुवस्तूनाम् विनिमयस्थाने जूनमासे वितरणार्थं सुवर्णस्य अनुबन्धाः १२,६२५ लॉट् व्यावसायिककारोबारेषु ७१,९०० रुप्यकेषु प्रति १० ग्रामेषु उच्चे ४५ रुप्यकाणि अथवा ०.०६ प्रतिशतं व्यापारं कृतवन्तः।

प्रतिभागिभिः निर्मितानाम् नवीनस्थानानां कारणेन सुवर्णस्य मूल्येषु वृद्धिः अभवत् इति विश्लेषकः अवदत्।

वैश्विकरूपेण न्यूयोर्कनगरे सुवर्णस्य वायदा मूल्यं ०.०३ प्रतिशतं न्यूनीकृत्य प्रति औंसं २३४२.३० अमेरिकीडॉलर् इत्येव अभवत् ।