नवीदिल्ली [भारत], उल्लेखनीयं प्रदर्शनं प्रदर्शयन्, सुवर्णस्य वृद्धिः वर्षपर्यन्तं १२ प्रतिशतं वर्धिता, अधिकांशप्रमुखसम्पत्त्याः वर्गान् अतिक्रान्तवान् इति विश्वस्वर्णपरिषद् स्वर्णमध्यवर्षस्य दृष्टिकोणे २०२४ इति पत्रिकायां उक्तवती।

तया उल्लेखितम् यत् अयं उदयः निरन्तरं केन्द्रीयबैङ्कक्रयणं, एशियायाः निवेशप्रवाहः, लचीलः उपभोक्तृमागधा, भूराजनीतिकअनिश्चितता च प्रचलति इति कारणेन चालितः अस्ति

अग्रे पश्यन् प्रतिवेदने अत्र उक्तं यत् निवेशकाः विपण्यां सुवर्णस्य गतिं गहनतया पश्यन्ति।

"वैश्विक-आर्थिक-वृद्धि-सूचकाः डगमगान्ति, निरन्तर-किन्तु न्यून-महङ्गानि च मध्ये दर-कटाहार्थं उत्सुकस्य विपण्यस्य च कारणेन वर्तमान-सुवर्ण-मूल्यं सर्वसम्मति-अपेक्षां प्रतिबिम्बयति इति दृश्यते" इति प्रतिवेदने अजोडत्

एशियाई निवेशकाः सुवर्णस्य अद्यतनप्रदर्शने महत्त्वपूर्णं प्रभावं कृतवन्तः इति प्रतिवेदने बोधितम् अस्ति। एषः प्रभावः तेषां सुवर्णपट्टिकानां मुद्राणां च माङ्गल्याः, सुवर्णस्य ईटीएफ-प्रवाहस्य, ओवर-द-काउण्टर-विपण्ये च क्रियाकलापस्य माध्यमेन स्पष्टः भवति । परम्परागतरूपेण एशियायाः निवेशकाः मूल्यस्य अवनतिकाले सुवर्णं क्रीणन्ति स्म, परन्तु अधुना, ते विपण्यप्रवृत्तिम् अनुसरन्ति इति उक्तम्।

स्वर्णपरिषद् भारतीयस्य चीनीयस्य च स्वर्णस्य ईटीएफस्य प्रबन्धनस्य (एयूएम) सम्पत्तिषु पर्याप्तवृद्धिं अवलोकितवती।

तत्र वैश्विक अर्थव्यवस्था सुवर्णं च उत्प्रेरकस्य प्रतीक्षां कुर्वन्ती दृश्यते इति अपि प्रकाशितम् । "वैश्विक अर्थव्यवस्था इव सुवर्णं उत्प्रेरकस्य प्रतीक्षां कुर्वन् दृश्यते। एतत् पाश्चात्यनिवेशप्रवाहरूपेण आगन्तुं शक्नोति यतः व्याजदराः पतन्ति अथवा जोखिममापकाः वर्धन्ते। तथा च यद्यपि तस्य दृष्टिकोणं आव्हानैः विना नास्ति तथापि सुवर्णस्य भूखः वर्धमाना अस्ति सम्पत्तिविनियोगरणनीतयः" इति प्रतिवेदने अजोडत् ।

सुवर्णस्य उपरि सम्भाव्यं नकारात्मकं प्रभावं प्रकाशयन् तया अजोडत् यत् केन्द्रीयबैङ्कस्य माङ्गल्याः पर्याप्तं न्यूनता अथवा एशियाई निवेशकानां व्यापकलाभग्रहणं तस्य कार्यप्रदर्शने प्रभावं कर्तुं शक्नोति।

एतासां सम्भाव्यचुनौत्यस्य अभावेऽपि वैश्विकनिवेशकाः अद्यापि सुदृढसम्पत्तिविनियोगरणनीतिषु सुवर्णस्य भूमिकायाः ​​लाभं प्राप्नुवन्ति इति अत्र अपि उक्तम्।

विश्वस्वर्णपरिषदः वैश्विकसंशोधनप्रमुखः जुआन् कार्लोस् आर्टिगास् अवदत् यत्, "यथा यथा वयं २०२४ तमस्य वर्षस्य पृष्ठार्धस्य समीपं गच्छामः, वैश्विक अर्थव्यवस्था संक्रमणकालीनस्थितौ, निवेशकाः ज्ञातुम् इच्छन्ति यत् सुवर्णस्य गतिः निरन्तरं भवितुम् अर्हति वा, अथवा तस्य समाप्तिः भवति वा steam विपण्यं केवलं व्याजदरेषु अमेरिकी-डॉलरेषु च ध्यानं ददाति स्म यत् तेन चक्षुषः माध्यमेन विगतषड्मासेषु विकासैः सुवर्णस्य प्रदर्शनं महत्त्वपूर्णतया क्षीणं कर्तव्यम् आसीत् - तथापि अस्माकं अभिलेख-उच्चता, सशक्तं च प्रदर्शनं जातम् | सम्पूर्ण Q2."

सुवर्णस्य मूल्ये तीव्रवृद्धेः प्रभावस्य उल्लेखं कृत्वा प्रतिवेदने अजोडत् यत् भारत-चीन-सदृशेषु विपण्येषु सुवर्णस्य मूल्येन माङ्गल्यं न्यूनीकृतम्, यद्यपि सकारात्मका आर्थिकवृद्धिः अस्य प्रभावस्य न्यूनीकरणं कर्तुं शक्नोति।

स्थिरसुवर्णमूल्यानि उच्चमूल्यानां अपेक्षया मूल्यस्य परिवर्तनस्य विषये अधिकं चिन्तिताः क्रेतारः आकर्षयितुं शक्नुवन्ति । विशेषतः भारते एतत् सत्यं यत्र जनाः अर्थव्यवस्थायाः वृद्धिं अपेक्षन्ते, सुवर्णं च सुरक्षितनिवेशरूपेण पश्यन्ति इति प्रतिवेदने उक्तम्।