पुणे, बजाज ऑटो प्रबन्धनिदेशकः राजीव बजाजः शुक्रवासरे सुझावम् अयच्छत् यत् स्वच्छ ईंधनेन चालितानां वाहनानां जीएसटी दरस्य समीक्षा सर्वकारेण करणीयम्।

अत्र प्रथमस्य एकीकृतस्य मोटरसाइकिलस्य फ्रीडम १२५ इत्यस्य विमोचनसमये बजाजः विद्युत्वाहनानां प्रचारार्थं "अस्थायिसहायतायाः" उपयोगस्य विषये चिन्ताम् अपि प्रकटितवान्

ततः पूर्वं सः केन्द्रीयसडकपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन सह विश्वस्य प्रथमं सीएनजी-सञ्चालितं बाईकं ९५,००० रुप्यकाणां (पूर्वशोरूम) प्रारम्भिकमूल्येन त्रिषु रूपेषु प्रक्षेपणं कृतवान्

"अहं तत् सुझावं वदामि यत् सर्वकारेण जीएसटी-दरस्य गम्भीरतापूर्वकं समीक्षा करणीयम्...यथा ते विद्युत् (वाहनानां) कृते पञ्चप्रतिशतजीएसटी-सहितं सम्यक् कार्यं कृतवन्तः" इति बजाजः अवदत्।

अनुदानं "विरोधात्मकरूपेण अस्थायित्वं" इति आह्वयन्, सम्पूर्णे विश्वे वाहन-उद्योगे विद्युत्करणस्य सततं धक्कां च "अराजकता" इति आह्वयन् सः अवदत् यत्, "अस्थायि-अनुदानेन स्थायि-प्रौद्योगिकीनां प्रचारः कथं भवति, न केवलं भारते अपितु विश्वव्यापीरूपेण...वयं इच्छामः एतस्मात् सर्वेभ्यः मुक्तिः” इति ।

बजाजस्य मते अधुना ईवी-विभागे एकः पार्टी भवति ।

एतत् अभूतपूर्वं नवीनता पारम्परिकपेट्रोलमोटरसाइकिलस्य व्यय-प्रभावी पर्यावरण-अनुकूलं च विकल्पं प्रदातुं द्विचक्रीय-उद्योगे क्रान्तिं करिष्यति इति कम्पनी अवदत्।

बजाज ऑटो इत्यस्य दावानुसारं तस्य फ्रीडम् सीएनजी मोटरसाइकिलस्य कृते समानपेट्रोलमोटरसाइकिलस्य तुलने ईंधनव्ययस्य महती न्यूनीकरणं कृत्वा प्रायः ५० प्रतिशतं व्ययबचनां भवति।

सीएनजी-टङ्की केवलं २ किलोग्राम-सीएनजी-इन्धनेन २००-अधिक-किलोमीटर्-पर्यन्तं व्याप्तिम् अयच्छति ।

तदतिरिक्तं अस्मिन् २-लीटर-पेट्रोल-टङ्की अस्ति यत् रेन्ज-विस्तारकरूपेण कार्यं करोति, यत् सीएनजी-टङ्की रिक्तं भवति चेत् १३० कि.मी.-अधिकं व्याप्तिम् अयच्छति, येन निर्बाधयात्रा सुनिश्चिता भवति

"बजाज फ्रीडम १२५ बजाज ऑटो लिमिटेड् अनुसन्धानविकासं निर्माणपराक्रमं च प्रदर्शयति। नवीनतायाः माध्यमेन बजाज ऑटो लिमिटेड् इत्यनेन वर्धमानं ईंधनव्ययस्य न्यूनीकरणस्य, यात्रायाः पर्यावरणीयपदचिह्नस्य न्यूनीकरणस्य च द्विगुणचुनौत्यं सम्बोधितम्। एषा उपक्रमः भारतसर्वकारस्य आधारभूतसंरचनापरियोजनाभिः सह अपि दृढतया सङ्गतिं करोति यदि स्वच्छतर-इन्धनस्य उपयोगेन विदेशीयपर्यटनविनिमयस्य रक्षणस्य आवश्यकतायाः कारणेन चालितं सीएनजी-जालं निर्मायते" इति बजाज-आटो-लिमिटेड्-संस्थायाः कार्यकारीनिदेशकः राकेशशर्मा अवदत्