नवीदिल्ली [भारत], यस्मिन् स्वप्नयुगलं गण्यते तस्मिन् २२ वारं ग्राण्डस्लैम्-विजेता राफेल् नडाल्, टेनिस-सनसनीखेजः कार्लोस् अल्काराज् च आगामि-पेरिस्-२०२४ ओलम्पिक-क्रीडायां पुरुष-युगल-साझेदारत्वेन भागं गृह्णन्ति इति स्पेन्-टेनिस्-सङ्घेन घोषितम् बुधवारः।

पेरिस् २०२४ ओलम्पिकं जुलै २६ तः अगस्त ११ पर्यन्तं भविष्यति ।

अल्काराज्, नडाल् च पुरुषयुगलवर्गे सर्वाधिकशक्तिशालिनौ दलौ भविष्यतः, ययोः मध्ये १५ फ्रेंच ओपन-उपाधिः प्राप्तौ । अग्रिमे ओलम्पिकक्रीडायां टेनिसक्रीडा पेरिस्-नगरस्य मृत्तिका-क्रीडाङ्गणे भविष्यति ।

https://x.com/atptour/स्थिति/1800859648108757464

राफेल् नडाल् पेरिस् ओलम्पिकक्रीडायां स्पेनदेशस्य प्रतिनिधित्वं कर्तुं मुखरः अस्ति, यत् व्यावसायिकरूपेण एटीपी-भ्रमणस्य अन्तिमवर्षं इति मन्यते मेमासे फ्रेंच ओपनक्रीडायाः प्रथमपरिक्रमे पराजितः सन् नडाल् ओलम्पिकक्रीडायां भागं ग्रहीतुं प्रतिज्ञां रेखांकितवान् ।

रोलाण्ड् गारोस् इत्यत्र प्रथमवारं प्रथमपरिक्रमे पराजयानन्तरं नडाल् इत्यनेन उक्तं यत् 'किङ्ग् आफ् क्ले' इत्यनेन अपि प्रकटितं यत् आगामिषु पेरिस् ओलम्पिकक्रीडायां एकं मैचं क्रीडितुं स्वस्य गौरवपूर्णं करियरं निरन्तरं कर्तुं "प्रेरणा" अस्ति।

इदानीं कृते नडाल् विश्वस्य उत्तमक्रीडकानां विरुद्धं स्वस्य परीक्षणं निरन्तरं कर्तुं पश्यति, आगामिषु २०२४ तमस्य वर्षस्य ओलम्पिकक्रीडायाः कृते पुनः पेरिस्-नगरे भवितुं स्वप्नानि सन्ति ।

"अहम् आशासे यत् अहं ओलम्पिकस्य कृते पुनः अस्मिन् न्यायालये भविष्यामि। तत् मां प्रेरयति" इति एटीपी-संस्थायाः उद्धृतं नडाल् स्मितं कृत्वा अवदत्।

"मम कृते भविष्ये किं भविष्यति इति वक्तुं कठिनम्। एतत् महत् प्रतिशतं यत् अहं रोलाण्ड्-गारोस् इत्यत्र पुनः न भविष्यामि, परन्तु शतप्रतिशतम् वक्तुं न शक्नोमि। अत्र क्रीडने मम आनन्दः भवति, सह यात्रां मम रोचते परिवारः, मम शरीरं च मासद्वयपूर्वस्य अपेक्षया किञ्चित् उत्तमं अनुभवति" इति सः अपि अवदत् ।

इदानीं रविवासरे फ्रेंच ओपन २०२४ इत्यस्मिन् अल्काराज् इत्यनेन इतिहासः निर्मितः, २००० तमे वर्षात् परं द्वितीयः कनिष्ठः मृत्तिका-अदालत-प्रमुख-विजेता अभवत्, २१ वर्षीयः ।स्पेनिश-देशस्य अयं खिलाडी अलेक्जेण्डर् ज़्वेरेव्-इत्यस्य अन्तिम-क्रीडायां पञ्च-सेट्-मध्ये पराजितः भूत्वा सप्तमः स्पेन-देशस्य विजयी अभवत् उपाधिः ।

नडाल् २००८ तमे वर्षे बीजिंग-नगरे पुरुष-एकल-क्रीडायां ओलम्पिक-स्वर्णं प्राप्तवान्, रियो-२०१६-क्रीडायां मार्क-लोपेज्-इत्यनेन सह युगल-स्वर्णं च प्राप्तवान् ।